________________
श्रीउपदेशपदे
॥ १८८ ॥
**
पाडलिपुत्त हुयासण जलणसिहा चैव जलणडहणाय । सोहम्मपलियपणगं आमलकप्पाय णहत्थे ॥ २७४॥ पाटलिपुत्रे नगरे 'हुयासण'त्ति हुताशनो नाम ब्राह्मणोऽभवत् । तस्य ज्वलनशिखा चैव जाया समजायत । श्रावके चैते । तयोश्च 'जलणडहणाय'त्ति ज्वलनो दहनश्च पुत्रौ जातौ । तयोश्च कृतप्रत्रज्ययोः 'सोहम्म' त्ति सौधर्मे देवलोके पल्यपञ्चकमायुरजनि । आमलकल्पायां नगर्यामवतीर्णयोर्भगवतो महावीरस्य पुरतो नाव्यार्थे नाट्यनिमित्तं कृतवैक्रिययोगणधरेण पृच्छा कृतेति ॥ २७४ ॥
अथैनामेव गाथां गाथापट्केन भावयन्नाह ;
संघाडग सज्झिलगा कुटुंबगं धम्म घोसगुरुपासे । पवइयं कुणति तवं पवज्जं चेव जहसत्तिं ॥ २७५ ॥ १॥ जलहाण वरं रिजुभावो तत्थ पढमगो सम्मं । बिदिओ पुण मायावी किरियाजुत्तो उ तह चेव २७६ किरियाण अइसंधति इतरं मायाए तग्गयाए उ । एवं पायं कालो संलेहण मो उ सोहम्मे ॥ २७७ ॥ ३ ॥ अभितरपरिसा पणपलियाऊ महिड्डिया जाया । आमलकप्पोसरणे णट्टविहिविवज्जओ तेसिं ॥२७८॥४॥ एवंविउवइस्सं एवं चिय तत्थ होति एक्कस्स । इयरस्स उ विवरीयं जाणगपुच्छा गणहरस्स ॥ २७९ ॥ ५॥ भगवंत कहण मायादोसो किरियागतो उ एसोत्ति । अणुगामिओ य पायं एवं चिय कइचि भवगहणे२८०
दहनसुरोदारणम्
॥ १८८ ॥