________________
श्रीमेघकुमारोदाह
रणम्
श्रीउपदे- यस्स दढं ॥ ९५॥ अच्छिनिमीजणमेत्तंपि नेव जायं निसाए चिंतेइ । जइया गिहवासगओ सगउरवो आसि एएसि
शपदे ॥९६॥ इण्हि वितण्हचित्ता एवमिमे परिभवंति मं मुणिणो । तो दुक्कर मुणित्तणमसक्कणिज्जं ममं भाइ ॥९७॥ ॥१८५॥ 18 पुच्छित्ता भयवंतं पभायसमए गिह पुणो जामि । अह साइहिं समेओ सूरुग्गमणे जिणसयासे ॥ ९८ ॥ भत्तीए वंदित्ता
सामि ठाणे नियम्मि उवविट्ठो । संभासिओ य अरहा जह मेह ! इमेरिसो राओ॥ ९९ ॥ जाओ मणे वियप्पो जह गेहमईमि नेव ते जोग्गं । चिंतेउमिमं जं तं तइयभवे कुंजरो आसि ॥१००॥ एत्थेव भरहवासे वेयड्डगिरिस्स पायमूलम्मि । वणवासिकयसुमेरुप्पहनामो पुन्नसबंगो॥ १०१॥ जूहसहस्साहिवई निच्चं चिय रइपसत्तचित्तो य । कलभेहिं कलभियाहि य अचंतमणप्पियाहिं समं ॥ १०२ ॥ गिरिकुहरेसु वणेसुं नईसु तह उज्झरेसु सरसीसु । अखंडचंडभावो आहिंडतो अह कयाइ ॥ १०३ ॥ पत्तम्मि गिमकाले खरेसु फरुसेसु दारुणेसु तहा । उच्छलियातुच्छरओभरेसु वाएसु सबत्तो॥ १०४॥ वायंतेसु परोप्परसंघरिसाभासुरं तरुगणेसु । दावानलमुप्पन्नं पाससि पलयानल सरिच्छं ॥१०५ ॥ डझंतेसु वणेसुं सरणविहीणे पलायमाणे य । सबम्मि सावयगणे भीमारवभरियभुवणयले ॥ १०६ ॥ बहु धूमधूमलासुं दिसासु वणवहिणा समारद्धे । सबम्मि भासरासिं काउं तणकट्ठनियरम्मि ।। १०७ ॥ तजालावलिदूमियदेहो संकुचियघोरकरपसरो। उम्मुक्कभेरवरवो च्छर्बुतो लिंडपिंडेय ॥ १०८॥ छिंदतो वल्लिवियाणगाइ तण्हापरद्धसबंगो । परिचत्तजूहतत्ती पलायमाणो सरं एकं ॥ १०९॥ पत्तो अइतुच्छजलं कद्दमबहुलं अतित्थमोइन्नो । तत्थ जलमलभमाणो पंके खुत्तो अचायतो ॥११० ॥ चलिउं पयमेत्तं पि हु दिट्ठो निवासिएण एक्केण । तरुणकरिणा सरोसं दसणेहिं सियग्गभागेहिं ॥ १११॥
SUSHI SALURRESKO SKO SASA
।
॥१८५॥