________________
भितो पिट्ठपएमे दुघिसहं येयणं तओ पत्तो। जा सत्तदिणे वीसासमहियमेगं च वाससयं ॥ ११२ ॥ जीवित्ता अवस
माणसो मरिउमह समुप्पन्नो। एत्येव भारहे विंझसेलमूले गयत्ताए ॥ ११३ ॥चउदसणो उद्धरनिययगंधपडिबद्धसेस
हरियो। मत्तंगपट्टाणो सरयम्भसमुज्जल्लसरीरो॥११४ ॥ कालेण जोयणभरं पत्तो सत्तयसयाई दंतीणं । सवरजणेणं तारणहोत्ति संठवियनियनामो ॥ ११५॥ लीलाए चंकमंतो नियपरियणपरिगओ वणे तत्थ । पेच्छेसि तुमं
गिम्हकाले वणदवग्गि ॥ ११६ ॥ लग्गमुदगं, जाईसरिया तकालमेव पुबिल्ला। अप्पा महया किच्छेण रक्खिओ ताओ
दावाओ॥११७॥ परिभावियं तुमे तो दावो एसो सयावि गिह्मम्मि । होही ता पडियारं चिंतेमि अणागयं किंपि ISS/॥ ११८ ॥ पढमे पाउससमए नियपरियणपरिगएण तो तुमए । गंगादाहिणकूले सर्व रुक्खाइ फेडित्ता ॥ ११९ ॥ एगंते |
मुमहंत थंडिलमेग्गं कयं वणदवस्स । एगंतेणाजोग्गं पुणोवि तो पाउसस्संतो॥ १२० ॥ तं चेव निययपरियणसमनिओ
माओ विसोहेसि । वासारत्तस्संते तं चेव पुणोवि तह चेव ॥ १२१॥ इय विहियसुत्थभावो पइवरिसं अन्नया तहेव || 18/ दवे । जाए तुम अइगओ सपरियणो थंडिले तत्थ ॥ १२२॥ अन्नेवि रणजीवा तत्थ पविद्या दवाओ संतद्वा । तह जह
कत्थर कोइवि थेपि सहो न फंदेउं ॥ १२३ ॥ एगविलम्मि जह गओ परोप्परं मुक्कमच्छरो वसइ । पाणिसमूहो तह || क्षेत तेवि भयभूरिभावाओ॥ १२४ ॥ तणुकंडुयणनिमित्तं अहन्नया ते कमो समुक्खित्तो । बलवंतपेल्लिओ तप्पएस
मेगो गो ससओ ॥ १२५ दिट्टो तए दयाए तक्खणमापूरियं मणं तुज्झ । धरिओ उक्खित्तो वि य पाओ नियपीड६) गणणागो ॥ १२६ ॥ तीए दयाए अइदुक्कराए तुच्छीकओ भवो तुमए । मणुयाउयं निवद्धं लद्धं सम्मत्तवीयं च ॥ १२७ ॥