________________
-
लज्जामजायगुणमणोजाओ। सरइंदुमममुहीओ नीलुप्पलपत्तनयणाओ॥ ८०॥ एयाओ अट्ठ बीवाहियाओ जायाओ तए नियमुयाभो । उवणीयनिउणविणयाओ, ताहिं सद्धिं तुमं विसए ॥ ८१ ॥ पंचपयारे सारे परिभुजसु वट्टिए नियकु-8 लिम्मि।गतेण वितण्हो पच्छा पधज्जमणुसरसु ॥ ८२॥ (मेघ:-)असुइद्राणमिमाओ असुईओ च्चिय पबत्तजम्माओ।
मुहकमोवटुंभाओ चेव को मुणियपरमत्यो॥८३॥ एयासु रमेज अणज्जकजसज्जासु पायमित्थी कापरिजजरासु मरणवमाणेसु? ॥ ८४॥(धारिणी-पुरिसपरंपरपत्तं वित्तमिणं पुत्त! ताव माणेहि । दिने दीणाईणं
भुने मह बंधुलोपणं ।। ८५ ॥ उच्छलियातुच्छजसो बंदिजणुग्गीयमाणगुणनिवहो । पच्छा वयं पवजसु विमुक्कतरुणत्तणो नंतो ॥८६॥ (मेघ:-) दाइयजलग्गिसाहारणेसु तह सरितरंगतुल्लेसु । मइमं अत्थेसु न कोइ एत्थ पडिवंधमुबहइ ॥ ८७ ॥ (धारिणी-)जह खग्गग्गसिहाए चंकमणं दुक्करं तहा पुत्त ! । वयपरिपालणमेवं विसेसओ तुज्झ सरिसाणं ॥८॥ (मेघ:-)जा अकयववसाओ पुरिसो ता दुकरं परं सबं । उज्जमधणाण धणियं सचं सज्झंतु पडिहाइ ॥ ८९ ॥ एवं कयनिबंध जणणिं बंधवजणं तहा सबं । पचज्जापडिकलं भासंतमणुत्तरं काउं॥९०॥ चित्तेहिं जुत्तिसयसंजुएहिं विणओवयार कलिएहिं । पशुत्तरेहिं एत्तो अप्पा मोयाविओ तेणं ॥ ९१ ॥ संतपरिचायकरी कायरजणजणियविम्हउक्करिमा । दिक्ता ममत्वभवदुक्खमोक्खदक्खा तो गहिया ॥ ९२ ॥ विहिया जिणेण करणिज्जवत्थुविसया मणोहरा | गया। पण्णवणा जह एवं सोम! तए चिट्ठणिजति ॥ ९३ ॥ उवणीओ गणवइणो संज्झासमए कमाणसारेण । संथारगभूमीमुं विभन्जमाणीसु मेहस्स ॥ ९४ ॥ जाया दुवारदेसे सा साहूणं अइंतनिंताणं । कारणवसेण पायाइएहिं संघट्टि