________________
परं भटपसमुन्नं अदंडिमकुदंडं । मुत्ताहलविरइयसत्थियं व जायं पुरं सचं ॥४९॥ पत्ते दसाहदिवसे संमाणियवंधवे 413M
anataजाय पुरसव ।। ४९ ॥ पत्त दसाहादवस समाणयवधर्व | रामहिंगणे या अम्मापिऊहिं मेहोत्ति नामं संठावियं तस्स ॥५०॥ चंकमणाइमहसवसहस्सपरिलालिओ गिरिगउध।
चायतरूम लग्गो वित्यरिउं देहसोहाए ॥ ५१ ॥ सो समए सयलकलाकलावकुसलो विसालसिरिनिलयं । पत्तो तारुण्णमणण्णपुण्णलायपणजलरासिं ॥५२॥ तत्तो तुल्लकलाओ तुल्लगुणाओ य तुल्लकायाओ। कन्नासु अट्ठसु सिलिट्ठएण वीवाहिओ विहिणा ॥ ५३॥ एकेको पासाओ सेणियरन्ना विइन्नओ तासि । तह रूप्पसुवन्नाणं कोडी पत्तेयमन्नं च ॥ ५४॥ ईमरजणगिहजोग्गं जं किंचि होइ वत्थु तं सघं । अढगदाएण खणे पणामियं तम्मि नरवइणा ॥ ५५॥ ताहिं नमं सो विसए विसायविसवेगविरहिओ संतो । भुंजइ देवो दोगुंदुगोच देवालए जाव ॥ ५६ ॥ ताव भुवणेकभाणू माणुकोमो जियाण सघाण । अरिहा अपच्छिमो वद्धमाणसामी समोसरिओ ॥ ५७ ॥ उज्जाणे गुणसिलए लद्धपउत्ती सपरियणो राया। वंदणहे नयराओ निग्गओ सग्गसामीव ॥ ५८ ॥ तह मेहोवि कुमारो अस्सरहं चारुघंटमारूढो। पडलोयणेणं दिट्ठो नमिओ तिलोयगुरू ॥ ५९॥ कहिओ धम्मो जह जलियजलणजालासमाउले गेहे । नो जुत्तम-13 वट्ठाणं सुबुद्धिणो तह इमम्मि भवे ॥ ६० ॥ जम्मजरामरणकरालियम्मि पियविप्पओगविरसम्मि । विजुज्जोइध चले तुसखंडणाम्म व असारम्मि ॥ ६१ ॥ अइदुलहं नरजम्मं रम्मं तहवि विसमा इमे विसया । सबिंदियनिग्गहपुवमायरो समुचियो धम्मे ॥ ६२॥ पहियसमागमसरिसा सधेवि य संगमा दुरंता य । जीवियमवि मरणंतं विज्झावणमस्स तो जुत्तं ॥ ३३ ॥ एयं विझावे तत्तो जिणधम्मवारिवाहाओ ! अस्थि समत्थो कत्थइ ता सो सम्म गहेयवो ॥ ६४ ॥ इय