________________
श्रीउपदे
शपदे ॥१८३ ॥
सपोसपडिघायगेसु एएसु ते असंतेसु । उबेयकारणं किं कहेसु सरइंदुसोममुहि! ॥ ३३॥ इय सेणिएण पुट्ठा सा देवी श्रीमेघकु8 परिकहेइ जह सामि! । मज्झं अकालजलवाहगोयरो डोहलो जाओ ॥ ३४ ॥ मा तम्मसु जह सजो संपजइ एस तह मारोदाहजइस्सामि । चिंतासल्लपिसल्लो तस्स महल्लो तओ लग्गो ॥ ३५ ॥ अत्थाणे य निविट्ठो दूरं स विलक्खदिविसंचारो। ॐ
रणम् दिट्ठोऽभएण पुट्ठो किं विमणा संपयं तुझे? ॥३६॥ परिकहियं जह एसो असज्झरूवो मणोरहो जाओ। तव चुल्लमाउयाए तस्सोवाओ न कोइत्ति ॥ ३७॥ तक्खणलद्धोवाएण तेण भणिय लहुँ पसाहेमि । तुन्भे अच्छह उच्छिन्नकजचिंताभरा संता ॥ ३८ ॥ तक्खणमेव पविट्ठो पोसहसालाए विहियउववासो। कुससंथारोवगओ परिवूढपगम्भवंभवओ ॥ ३९ ॥ सो पुवस्संगयामरआराहणकारणा तओ तइए। दिवसे पभायसमयम्मि सो सुरो पयडियसरूवो ॥४०॥ दिवंबरनेवत्थो रयणाभरणंसुपूरियदिसोहो । चलचारकुंडलधरो ससिब सणिमंगलसहाओ ॥४१॥ दिप्पंतवियडमउडो सूरद्धासियसिरो हिमगिरिव । आजाणुविलंविरदिवकुसुमवणमालसोहिल्लो ॥ ४२ ॥ जंपइ सप्पणयमओ किं कजं तोऽभओ पडिभणेइ । मम चुल्लमाउयाए इमेरिसो डोहलो जाओ ॥ ४३ ॥ ता जह पडिपुन्निच्छा संजायइ तह तुमं लहु
करेहि । आमंति भणिय तक्खणविजविउद्दामघणमालो ॥४४॥ निस्सेसपाउससिरिं दाविय संमाणियम्मि डोहलए। है देवीए सो पडिगओ जहागयं सावि नव मासे ॥ ४५ ॥ किंचहिए अतिवाहियवाहिविओगाइएहिं परिहीणा । सवंगो-3
वंगविरायमाणमंगुब्भवं जणइ ॥४६॥ उच्चट्ठाणठिएसु गहेसु संतासु बाउधूलीसु । एत्तोच्चियसुपसन्ने नहम्मि सबासुवि- ॥१८३॥ 8 दिसासु ॥ ४७॥ वद्धावएणं पारद्धमुद्धरं सयलनगरसामन्नं । दिजंतभूरिदाणं वजंतणवजतूरगणं ॥४८॥ उस्सुक्कम
95535ARS