________________
शपदे
श्रीउपदे- उत्तुंग धवलपासायपंतिमालियनहंगणाभोयं । भोयपरलोयसंवासतुलियसुरलोयसिरिसोहं ॥१॥रायगिह नाम पुरं पुराण
श्रीमेघकुमइरम्मयं पुराणं च । अत्थि समत्थमहीयलमज्झपवित्थरियगुणसत्थं ॥२॥ तत्थासि सेणिओ नाम नरवई रायलक्खण-5
मारोदाहसणाहो । निययभुयालाणनिलीणजणियपरसंपयकरेणू ॥३॥ सवगुणधारिणी तस्स धारिणी णामिगा पिया आसि ।
रणम् ॥१८२॥
ससिमण्डलामलमुही अहीणनिस्सेसचंगंगी ॥४॥ सा अन्नया रइहरे गंगापुलिणुज्जले विसालम्मि । सिज्जातले पसुत्ता पासइ निसिमझभागम्मि ॥५॥ चउदंतमुम्मयं तं संतं मयसलिलमविरलपवाहं । रययगिरिगोरकार्य गरुयं गयणादवतरंतं ॥६॥ नियवयणे पविसंतं सिंधुरमुद्धरकरं सुरम्मतणू। तक्खणमेव विउद्धा तं सुमिणं माणसे ठविउं॥७॥ सेणियसमीवमुवगम्म कोइलालावकोमलगिराहिं । तं पडिवोहिय साहइ जहा मए एरिसो सुमिणो ॥ ८॥ उवलद्धो तत्थर फलं केरिसमेसो सभावबुद्धीए । आलोचिऊण भासइ मन्ने ते पिययमे ! होही ॥९॥ कुलमउलिमणी कुलकप्पपायवो कुलणिहाणमणहं च । पुत्तो पवित्तचरियत्तणेण संपत्तवरकित्ती ॥१०॥ इय जंपियाऽवसाणे विसज्जिया पडिगया नियं है। सेजं । कुसुमिणदसणभीया विमुक्कनिदा रयणिसेसं ॥ ११॥ धम्मियकहाहिं संखुज्जलाहिं चित्ताहिं नेउमारद्धा । पत्ते पभायसमए सुमिणवियाणगजणे अट्ठ ॥ १२॥ सदावेइ नरवई सुहासणेसुं कओवयारेसु । सबेवि सुहनिसन्ने पुच्छइ जह
एयसुविणस्स ॥ १३॥ धारिणीदेवीदिद्वस्स किं फलं तेवि सुमिणसस्थाई। निययाई परोप्परमूहिऊण उप्फुल्लमुहकमला "* ॥१४॥ भासंति सामि! माया जिणाण चकीण करिवराईए । पासेइ चउदस इमे सुमिणे कयमंगलकलावे ॥१५॥
१८२॥ है गय-वसह-सीह-अभिसेय-दाम-ससि-दिणयरं झयं कुंभं । पउमसर-सागर-विमाणभवण-रयणुच्चय सिंहिं च ॥१६॥