________________
अर
कम्यनित पधिकस्य ये कण्टकज्वरमोहाः प्रतिवन्धहेतुत्वात् प्रतिवन्धा जघन्यमध्यमोत्कृष्टरूपास्तैः समस्तुल्यः कण्टकज्वरदमोहममो विज्ञेयो धीरपुरुषैः॥ २६१॥
तथाजह पावणिज्जगुणणाणतो इमो अवगमम्मि एतेसिं । तत्थेव संपयति तह एसो सिद्धिकजम्मि ॥२६२ ॥
यथा प्रापणीयस्य प्रापयितव्यस्य पुरग्रामादेर्गुणाः सौराज्यसुभिक्षजनक्षेमादयस्तेषां ज्ञानतस्तेषु परिज्ञातेषु सरिस्वत्यर्थः, अयं पथिकोऽपगमेऽभावे जाते एतेषां कण्टकादीनां तत्रैव प्रापणीये संप्रवर्त्तते न पुनरन्यत्रापि, तथा निरूपितपथिकव
देप भावाज्ञावान् सिद्धिकार्य सिद्धिलक्षणेऽभिधेयेऽर्थेऽजरामरत्वादितद्गुणपरिज्ञानादिति ॥२६२॥ 31 अधुना प्राक्प्रतिपादितप्रतिवन्धानधिकृत्य दृष्टान्तेनाह;
मेहकुमारो एत्थं डहणसुरो चेव अरिहदत्तो य । आहरणा जहसंखं विन्नेया समयनीतीए ॥ २६३ ॥ है। मेघकुमारोऽत्र प्रतिबन्धे प्रतिज्ञापयितुमुपक्रान्ते, तथा, दहनंसुरश्चैव द्वितीयः, अर्हदत्तश्च तृतीयः 'आहरण'त्ति उदा-2
हरणानि यथासंख्यं कण्टकादिप्रतिवन्धेषु विज्ञेयाः समयनीत्या ज्ञाताधर्मकथादिसिद्धान्तस्थित्या ॥ २६३ ।। 31 तत्र मेघकुमारोदाहरणमादावभिधित्सुर्गाथानवकमाह;
रायगिहे सेणिए धारणी य गयसुमिण दोहलो मेहे।अभए देवाराहण संपत्ती पुत्तजम्मो य॥ २६४ ॥१॥
2545525