________________
19643XEXPIRA
भीउपदे- परमुवयारी ताओ इमस्स सति अप्पियंण काय घेत्तूणऽभिग्गहं तो सावगधम्मसुहं चरति ॥२४॥२ आज्ञाबहु
मानेभीमशपदे त वणिकन्न राय रागे वरणं णो पुत्तरज न करेमि। तुह पुत्तन परिणेमी कालेणं बंभयारित्ति ॥ २४७॥३॥
कु० उदा० ॥ १७५ ॥ दिन्ना पुत्तो राया भीमो गिहबंभ सकथुति आणा। देवाऽऽयल्लग गणिया वावज्जति निक्किपाऽधम्मो॥२४८॥3
आणाभावणजोगारागाभावो इमस्स धीरस्स।वयभंसपाव वावत्ति रक्खणे सुकरुणा धम्मो ॥२४९॥५॥ आयारामो जाओ आणं सरिऊण वीयरागाणं । इय धम्मो सेसाणवि विसए एयं करेंताणं ॥२५० ॥६॥ ___ तगरायां पुरि प्रतिहतापरपुरीसमृद्ध्यभिमानतगरायां निजलावण्यजितरतिपत्याकारो रतिसारो नाम राजा समभूत् । पुत्रस्तस्य भीम इति समजायत । स च मुक्तबालभावः साधुसकाशं-तथाविधधर्माचार्यान्तिकं पित्रा नीतः सन् धर्मम्उक्तरूपं श्रुत्वा प्रतिबुद्धो-लब्धबोधिः सम्पन्नः ॥ २४५ ॥१॥
चिन्तितं चानेन परमोपकारी, अत्यन्तहितविधायी मे तातो येनाहं सकलत्रिलोकसारभूते जैनधर्मे नियोजितः । ततोऽस्य प्राणप्रदानेनापि प्रत्युपक मशक्यमिति सदा-सर्वकालमप्रियम्-अनिष्टं न कर्त्तव्यं मया । एवंरूपं गृहीत्वाऽभिॐ ग्रह-नियमम् । ततः तदनन्तरं गृहस्थित एव श्रावकधर्म-श्रमणोपासकजनोचितानुष्ठानं शरच्छशधरकरनिकरप्राग्भारनिर्मलं सम्यग्दर्शनमूलानुव्रतगुणवतशिक्षाव्रतलक्षणम् , कीदृशमित्याह-सुखं स्वर्गापवर्गसमुद्भवशर्महेतुत्वात् सुखं वा
१७५॥ * यथा भवत्येवं, चरति-आसेवते, वर्तमानकालादेशस्तकालापेक्षयेति ॥ २४६॥२॥
**