________________
तह्मा भायो सुद्धो सवपयत्तेण हंदि परलोए । कायवो बुद्धिमया आणोवगजोगतो णिचं ॥ २४३ ॥
यस्मादेवं क्रियामानं निरनुबन्धफलं तस्माद्-भावो-मनःपरिणामः शुद्धो-रागद्वेषमोहमलविकलः सर्वप्रयत्नेन सर्वकावसामथ्यांगोपनरूपेणः हंदीत्यपप्रदर्शने, परलोके-स्वग्गापवर्गादिलक्षणे साध्ये कर्तव्यो-घटयितव्यो बुद्धिमता-प्रश-12 हस्तमतिना पुरुषेण । कथमित्याह-'आज्ञोपगयोगतो' आज्ञामुपगच्छन्ति-अनुवर्त्तन्ते ये ते आज्ञोपगास्ते च ते योगा-3 अ-अनुष्ठानभेदाः तेभ्यो, जिनाज्ञानुसारिणो धर्मारम्भान् प्रतीत्येत्यर्थः, नित्यम्-अहर्निशमिति ॥ २४३ ॥
सम्प्रत्याज्ञामेव पुरस्कुर्वन् दृष्टान्तमाह:जो आणं बहु मन्नति सो तित्थयरं गुरुं च धम्म च।साहेति यहियमत्थं एत्थं भीमेण दिलुतो ॥२४४॥ है। यो जन्तुरासन्नभव्य आज्ञाम्-उक्तरूपां वहु मन्यते-पुरस्करोति, स-आज्ञावहुमन्ता तीर्थकरम्-अर्हन्तं गुरुं च धर्मा-18! शनार्य धर्म च श्रुतचारित्ररूपं वहु मन्यते, आज्ञावहुमानस्य तीर्थकरादिवहुमानाविनाभूतत्वात् । साधयति, घटयति, चः
ममुजये, हितं-कल्याणरूपमर्थ-पुरुषार्थलक्षणम् । अत्र-अस्मिन्नाज्ञावहुमाने भीमेन राजसुनुना दृष्टान्तः-उदाहरणं याच्यम् ॥ २४४॥ | एनमेव भावयति;तगराए रतिसारो राया पुत्तो य तस्स भीमो त्ति । साहुसगासं णीओ धम्मं सोऊण पडिबुद्धो ॥२४५॥
1596