________________
CXCAKACAREX
एवं प्रतिवामरमपूर्वापूर्वपयित्रपरिणामपरंपरामधिरोहतः सतो भीमस्य यातिकालः । 'वणिकन्नरायरायति वणिजःमागरदत्तनामधेयस्य कन्या चन्द्रलेखाभिधाना शृङ्गारक्षीरनीरधिलहरी सुभगलावण्योपहस्तितामरसुन्दरीका हर्म्यतलगता कायनकन्तुकक्रीडारसमनुभवन्ती वातायनस्थितस्य राज्ञो रतिसारस्य लोचनमार्गमागता । ततस्तदीयराजहंसानुसारि
सलीलगमनादिगुणाक्षिप्तमानसोऽसी तद्गोचरे रागे अभिष्वंगलक्षणो सम्पन्ने सति दारुणां मदनावस्थामाससाद । तददावस्थं च तं समुपलभ्याऽवोचद् मन्त्री-देव! किमिदमकाण्ड एव युष्मच्छरीरस्यापाटवम् ?, तेनापि नास्य गोप्यमस्तीति
परिभाव्य निवेदितं निजस्वरूपं, ततो मन्त्री सागरदत्तगृहं गत्वा वरणं चन्द्रलेखायाः कर्तुमारब्धः । सागरदत्तेन चोक्तं ॐानो पुत्तरज'त्ति नो-नेवाहं राज्ञे स्वपुत्रीं प्रयच्छामि, यतस्तस्य भीमनामा राज्याहः पुत्रोऽस्ति स राजा भविष्यति न
मत्पुत्रीपुत्र इति । ततो ज्ञातवृत्तान्तेन भीमेनोक्तम्-'न करेमि'त्ति नाहं राज्यं करोमीति देहि राज्ञे कन्याम् । ततः पुनरपि वणिजोक्तं-यदि त्वं पितुरप्रियं परिजिहीपुर्न करिष्यसि राज्यं, तथापि तव पुत्रो विधास्यतीति । एवं निविडनिवन्धं वणिज ज्ञात्वा भूयोऽपि भीमो जगाद-यद्येवं त्वं निपुणदर्शी तर्हि 'न परिणेमि'त्ति नाहं परिणेष्यामि काचित्र कुलवालिकाम् । अतो नास्त्येव मत्पुत्रसम्भव इति प्रतिज्ञाय कालेन बजता ब्रह्मचारी भीमकुमारः समजनि । इतिः परिममाप्त्यर्थः ॥ २४७ ॥ ३ ॥ । एवं सम्पूर्णमनोरयेन वणिजा राज्ञे दत्ता चन्द्रलेखा। परिणीता च प्रशस्ते वासरे प्रचुरद्रविणव्ययेन । तया च समं
तस्तस्य पुत्रः समभूत् । कृतश्च समुचितसमये सराजा। 'भीमोगिहवंभ' त्ति भीमोऽपि गृहस्थित एवाज्ञा