________________
SHRESTHA
श्रीउपदे- योग्याः प्रत्युपेक्षणाप्रमार्जनादिकाश्चेष्टाः, किमित्याह अनन्ताः-अनन्तनामकसंख्याविशेषानुगता अतीताः-व्यतिक्रान्ता धर्मवीजशपदे भवे-संसारे सकला अपि-तथाविधसामग्रीवशात् परिपूर्णा अपि सर्वेषां भवभाजां प्रायेण, अव्यवहारिकराशिगतानल्प-15 प्राप्तिकर
कालतन्निर्गतांश्च मुक्त्वेत्यर्थः। ततोऽपि किमित्याह-न च-नैव तत्रापि-तास्वपि सकलासु द्रव्यलिङ्गक्रियासु जातमेतत्- Mणोपायः ॥ १७२ ॥
सद्धर्मवीजमिति । कथञ्चित् कपाया प्रवृत्तिलक्षणलेश्याशुद्धावपि निरवधिभवभ्रमणयोग्यतालक्षणस्य सहजस्य भावमलस्य प्रभूतस्याद्यापि भावात् । यथोकम्-"एतद् भावमले क्षीणे, प्रभूते जायते नृणाम् । करोत्यव्यक्तचैतन्यो, महत्
कार्य न यत् क्वचित् ॥ १॥२३३॥ स्ता एयम्मि पयत्तो ओहेणं वीयरायवयणम्मि । बहुमाणो कायवो धीरेहि कयं पसंगेण ॥ २३४॥
तत्-तस्मादेतस्मिन्-धर्मबीजे प्रयत्नो-यलातिशयः कर्तव्यो धीरैरित्युत्तरेण योगः । किंलक्षणः प्रयत्नः कर्त्तव्य इत्याशंक्याह-ओघेन-सामान्येन वीतरागवचने-वीतरागागमप्रतिपादितेऽपुनर्बन्धकचेष्टाप्रभृत्ययोगिकेवलिपर्यवसाने तदत्तच्चित्तशुद्धसमाचारे बहुमानो भावप्रतिबन्धः क्षयोपशमवैचिच्याद् मृदुमध्याधिमात्रः कर्त्तव्यो धीरैः-बुद्धिमद्भिः । उप
संहरन्नाह-कृतं प्रसङ्गेन-पर्याप्तं धर्मबीजप्रख्यापनेनेति ॥ २३४॥ ___ अथाज्ञापूर्वकप्रवृत्तावपि प्राक्प्रपञ्चितबुद्धिपरिणतिरूपा मीमांसैव कार्यसाधिकेति प्रपञ्चयितुमिच्छराहावेयावच्चं न पडति अणुबंधेलंति सहरिसं एको। एत्तो एत्थ पयति धणियं णिय सत्तिनिरवेक्खं ॥२३५॥
JOGLOSSUSREGLOSSASSA