________________
-
कायणिगधर्मपरायणी ॥ ३३ ॥ एकस्येह तदेतस्य, जातं वीजस्य तत्फलम् । सद्बोधरूपमन्यस्य, निर्वाजत्वेन नाभवत्
॥ ३४ ॥ एवं पूर्वभवासेवां, जिनेनोक्ता सविस्तराम् । निशम्यकस्य सञ्जातं, जातेः संस्मरणं क्षणात् ॥ ३५ ॥ ततोऽसौम् प्रत्यये जाते, जातः मंगभावितः । भावतश्च जिनोद्दिष्टं, प्रपेदे शासनं शुभम् ॥ ३६ ॥ तत्प्रतिपत्तिसामर्थ्याच्छुभक
नुवन्धतः । सिद्धिं यास्यत्यसौ काले परः संसारमेव हि ॥ ३७॥ है। अथ गाक्षाक्षरार्थः,-'कोसंवित्ति कौशांच्यां पुरि 'सेद्विसुय'त्ति श्रेष्ठिनोः सुतौ गाढप्रीतौ परस्परं प्रायेण-बहून
वारान् 'तुलफलसिद्धी' व्यवहारप्रवृत्ती समानफललाभौ च प्रवर्त्तते । अन्यदा च 'वीरोसरणे' इति वीरसमवसरणे श्रवणंधर्मसमाकर्णनमभूत् । तयोध्यिभावयोश्च-वोधावभावे च सति विशेपः संवृत्तः ॥ २२७ ॥ १॥
तमेव दर्शयति-'हरिसो मज्झत्थत्तं' इत्यादि, हर्पः सन्तोप एकस्य धर्मपालजीवस्य, मध्यस्थत्वम्-उदासीनत्वमन्यस्य | परस्परम्-अन्योऽन्यस्य चित्तज्ञानमभूत् । ततो भेदश्चित्तस्य संवृत्तः ततः 'पुच्छा अवोहि'त्ति अयोधिगोचरा पृच्छा कृता ज्येष्ठेन भगवतः पार्थे । 'नेहे बहुजोगों' इति भगवान् ! स्नेहे सत्यावयोर्वहुः प्रभूतो योगः सदा व्यवहारकारणादिसमन्ध एकचित्तयोरभूत् । ततः वीज-मुक्तिकल्पतरोः सम्यक्त्वं तद्यस्य नास्ति सोऽवीजकः कथं केन हेतुनैप मत्सखा सम्पन्नः? नु वितः इति ।। २२८ ॥२॥ | इंगियपुत्ता' इत्यादि । ततो भगवता प्राच्यवृत्तान्तः कथयितुमारब्धस्तयोः, यथा-द्रशिकपुत्रौ, द्रो नाम गोधनवदुलः सन्निवेशविशेषः सोऽस्यास्तीति द्रनिको-ग्राममहत्तरकस्तत्सुतौ युवा भूतवन्तों । 'गोहरण त्ति कदाचिद् भवद्भ्या
-
-