________________
यात्त्यम्-अन्नपानीपधभैपजदानादिना पादधावनशरीरसंवाहनशयनासनरचनादिना च साधुजनोपकारिणा चित्रकार्पण क्रियाविशेषेण व्यावृत्तभावो न-नैव पतति-भज्यते । अत्र हेतुमाह-'अणुबंधेल्लं' ति अनुवन्धोऽनुगमोऽव्यवच्छेद । ६ इत्ये कोऽर्थस्तदत्यान्तीत्यनुवन्धवत् , तथा चोक्तम्-"पडिभग्गस्स मयस्स व नासइ चरणं सुयं अगुणणाए । न उ |
येयावचकयं महोदयं नासए कम्मं ॥१॥” इत्यस्मात् कारणात् सहर्प-प्रकटितप्रमोदमेकः कश्चित् स्वभावत एव वैयावृत्त्यरुचिरितो-यात्त्यं न पततीति लक्षणात् सर्वज्ञवचनादत्र-वैयावृत्ये प्रवर्त्तते धनिकम्-अत्यर्थम्। इदमेव व्याचष्टे-निजश-18 क्तिनिरपेक्ष स्वल्पबुद्धि तया स्वसामर्थ्यानपेक्षणेन । यथा हि कश्चिदपरिणतप्रज्ञः सञ्जाततीनबुभुक्षः स्वजठरानलवल्लोलइनेन |
भुजानो न कथन गुणमवाप्नोति, किन्त्वग्निमान्द्यापादनेन दोपमेव । एवं प्रस्तुतवैयावृत्त्येऽपि भावनाकार्या ॥ २३५ ॥ हा इत्यमरूपमतिविषयं वैयावृत्त्यमभिधाय, अधुना तद्विपर्ययेणाभिधातुमाह;
अन्नो उकिं इमं भन्नतित्ति वयाओ कह व कायवं । सत्तीऍ तह पयदृति जह साहति बहुगमेयं तु ॥२३॥ * अन्यः पुनः-यावृत्त्यरुचिरेव धार्मिकविशेपो बहुमतिः किमिदं-वैयावृत्त्यं भण्यते शास्त्रेष्विति वैयावृत्त्यस्वरूपं प्रथ-15
मतो मीमांसते, अज्ञातस्य तु कर्तुमशक्यत्वात् । ततो वचनाजानीते संयतलोकस्योचितार्थसम्पादनरूपमेतदिति । तथा, 14 कथं या-केन वा प्रकारेण गुरुबालवृद्धादिजनोचितप्रवृत्तिरूपेण कर्त्तव्यमिति । इत्यूहापोहयोगेन शक्त्या-स्वसामर्थ्यानुरूपं तथा प्रवर्त्तते प्रस्तुत एव वैयावृत्त्ये यथा साधयति वहुकमेतत्तु-इदमेव वैयावृत्त्यं, शक्तेरत्रोटनेन प्रतिदिनं वृद्धिभावादिति भावः ॥ २३६ ।।
SAUSIASISESESSORE