________________
शेष्टिपत्रयह
श्रीउपदे-8॥१६॥ जिनवाचा न चाहं भोस्तदत्र किमु कारणम् । एकचित्ततया ख्यातावावां लोके इयच्चिरम् ॥ १७॥ इदानी-
८ मत्र संजातं, विभिन्नं चित्तमावयोः । तदत्र कारणं किं स्यादन्यो वक्ति स्म विस्मितः॥ १८॥ सत्यमेवं ममाप्यत्र
विकल्पः संप्रवर्तते । केवलं केवली नूनं, निश्चयं नौ करिष्यति ॥ १९॥ स एव प्रश्नितोऽत्रार्थे, तद्यातास्वस्तदन्तिके । एवं ॥१७॥
तौ निश्चयं कृत्वा, प्रातर्यातौ तदन्तिके ॥२०॥ पप्रच्छतुस्तमाराध्यं, विनयेन स्वसंशयम् । सोऽप्युवाच पुरैकेन, है। श्लाधितो युवयोर्मुनिः ॥ २१॥ तथाहि-आस्तां युवां क्वचिद्रामे, द्रनिकस्य तनूद्भवौ । कालक्रमेण तारुण्यं, लावण्य-5 पदमागतौ ॥ २२॥ संजाततद्विकारौ च, जाती भूतेरभावतः । तथा मनोरथाः किञ्चिन्न पूर्यन्ते कथञ्चन ॥ २३ ॥ अनार्यकार्यमारब्धौ, कर्तुं चौर्य ततोऽन्यदा । ग्रामान्तरे हृता गावो, गत्वा रात्रावतित्वरौ ॥ २४ ॥ दण्डपाशिकलोकेन, भवन्तौ त्रासितौ ततः। प्रारब्धौ नंष्टुमेकोऽथ, साधुः शैलगुहागतः ॥ २५॥ ध्यानमौनक्रियालग्नो, युवाभ्यां
समदृश्यत । ततश्च धर्मपालस्य, जीवेनेदं व्यचिन्त्यत ॥२६॥ अहो सुलब्धजन्मास्य, प्रशस्याचारसझनः। यदित्थं 8. निर्भयः शान्तस्त्यक्तसङ्गोऽवतिष्ठते ॥ २७ ॥ वयं पुनरधन्यानामधन्या धनकांक्षया । विदधाना विरुद्धानि, पराभवपदं है
गताः॥२८॥ धिक्कारोपहतात्मानो, यास्यामः कां गतिं मृताः? । ही जाता दुःस्वभावेन, लोकद्वयविराधकाः॥२९॥ तदेवं निर्मलं साधोवृत्तं वारितकल्मषम् । विपरीतमतोऽस्माकमस्मात् कल्याणकं कुतः ॥ ३०॥ अन्यः पुनरुदासीनः, द समभूत्तं मुनिं प्रति । गुणरागादवापैको बोधिबीजं न चापरः ॥ ३१॥ ततस्तनुकषायत्वाद्, भवन्तौ दानतत्परौ । नरजन्मोचितं कर्म, बद्धवन्तावनिन्दितम् ॥ ३२ ॥ मृत्वा युवां समुत्पन्नावेतावत्र वणिक्सुतौ । जातावनिन्दिताचारौ,
**USASISESEISTISESSOS
॥१७०॥