________________
KHARA
एनमेवार्थ व्यतिरेकमुसेनाह;अकरा बीजक्खेवे जहा सुवासेऽवि न भवती सरसं। तह धम्मवीयविरहे ण सुस्समाएवि तस्सस्सं ॥२२॥ ET अकृत-अविहिते वीजक्षेपे-शालिमुद्गादेवींजस्य वपने यथा सुवर्षेऽपि-जलभारमेदुरजलधरधाराप्राग्भारनिपातलक्षणेऽपि हीन व भवति सस्य-धान्यं तथा 'धर्मवीजविरहे' धर्मवीजानां सम्यक्त्वादिसमुत्पादकानां धर्मप्रशंसादिकानां हेतूनां 3
परिहारे न मुपमायामपि समा नाम कालविभागः सुप्लु-तीर्थकरजन्मादिमहामहसहायत्वेनातिशयवती समा सुपमा तस्यां, किं पुनरितरसमानु दुष्पमादिलक्षणास्वित्यपिशव्दार्थः, तत् सस्यं स एव धर्म एव विषयाकांक्षावुभुक्षाक्षयावहत्येन | मस्यं भवतीति । यथोक्तम् “नाकारणं भवेत् कार्य, नान्यकारणकारणम् । अन्यथा न व्यवस्था स्यात्, कार्यकारणयोः3 कचित् ॥१॥" ॥ २२४ ॥ यस्मादेवं ततः किं कर्त्तव्यमित्याह;आणापरतंतेहिं ता वीजाधाणमेत्थ कायवं । धम्मम्मि जहासत्ती परमसुहं इच्छमाणेहिं ॥ २२५॥
आज्ञापरतत्रैः-सर्वज्ञवचनायत्तीकृतात्मभिः 'ता' इति तस्माद् वीजाधान-जिनमुनिप्रभृतिपवित्रपदार्थकुशलचित्तादिल-15 | क्षणम् , अत्र-प्रस्तुते कर्त्तव्यं धर्म-साध्यत्वेनाभिमते सति यथाशक्ति-स्वसामर्थ्यानुरूपं परमसुखम्-एकान्तिकात्यन्तिकानन्दमंदोहमयं शर्म इच्छदिः चान्छनिरिति । धर्मवीजानि चैवं शास्त्रान्तरे परिपठितानि दृश्यन्ते-यथा “जिनेषु कुशलं