________________
श्रीउपदे
संग्रहगाथार्थः
शपदे
॥१६३॥
ॐ मानश्च तत्र जातः श्रेष्ठिनः। 'ठिइसवणुज्झियधम्म' इति स्थितिश्रवणेन-तदीयसमाचाराकर्णनेन भक्तपानक उज्झितहै धर्मकं प्रवर्तितम् । ननु वसुभूतिरार्यसुहस्तिसमीपे श्रुतसाधुसमाचारः कथमित्थमनेषणां प्रवर्तितवानित्याशंक्याहा२ प्रायो-बाहुल्येनानाभोगेन-शास्त्रार्थापर्यालोचनेन उपलक्षिता या श्रद्धा दानाभिलाषरूपा तया विहितमिति ॥२०५॥३॥ ६ उपयोगेन-मनोविमर्शरूपेण, परिज्ञानं उज्झितधर्मकस्योपेत्यकृतस्यावबोधोऽभूत् । अस्य कथना संध्यायाम्-आवश्य* ककाले सुहस्तिनोऽनेषणायाः कृता । ततोऽपक्रमणं ततः पुराद् विहितं तेन 'वइदिसं'ति अवंतीविषये उज्जयिनीं गतः।
तत्र च जीवत्स्वामिनी प्रतिमा वंदित्वा तत उज्जयिन्याः संभाष्य-सम्बोध्य श्रमणसंघं गमनं कालार्थ-चरमकालाराधनानिमित्तमेलकाक्षं नगरं प्रति । इति परिसमाप्तौ ॥ २०६॥४॥ ___अथास्योत्पत्तिनिमित्तमाह:-'मिच्छत्तसड्डिहासो' इति मिथ्यात्वाद्-विपर्यासाद् भर्ना कस्याश्चिच्छ्राद्धायाः सन्ध्याकाले
उपहासः प्रत्याख्याने विषयभूते क्रियमाणे कृतः। कदाचिच्च दुर्विनीततया तथा यथा सा श्राद्धा गृह्णाति तथा स्वयमाएं त्मनैव तया अप्रेरितेनेत्यर्थः ग्रहणं कृतं प्रत्याख्यानस्य, तेन । 'वारण'त्ति वारणं प्रत्याचक्षाणस्य तया विहितं, तथापि * न स्थितोऽसौ । ततः 'पवयणदेवय'त्ति तस्मिन्नुपहासे कृते सरोषया प्रवचनदेवतया 'सज्झिलगोगाहिमा' इति भगिनी5 रूपया भूत्वा उग्राहिमा मोदकादयः पक्वान्नभेदाः समर्पिताः। तेन च तेषां भोगे-भोजने कृते सति ॥२०७॥५॥
देवतया 'तलघायअच्छिपाडण'त्ति तलघातेन-हस्ततलप्रहारलक्षणेनाक्षिपातना नयनपातरूपा कृता। 'सड्डीउस्सग्ग'त्ति श्राद्धया उत्सर्गः-कायोत्सर्गलक्षणो 'देव'त्ति देवताया आराधनाय कृतः। 'उहाहो' इति उत्कृष्टः सर्वापरदाहातिशायी
॥१६॥
17