________________
S
सकलकुशलपरोहहेतोधमेबीजस्य दाहो-भस्मीकरणमुद्दाहः समभूत् । ततः 'एलगच्छ'त्ति एडकस्य तत्कालव्यापद्यमानस्या18|| क्षिणी तदक्षिस्थाने नियोजिते । लग्ने च ते । तदनु बोधिः जिनधर्मावाप्तिर्लब्धप्रत्याख्यानभङ्गप्रत्ययाऽस्य संजाता । नगरं|
ततश्च-तस्मादेव निमित्तात् तद् दशार्णपुरं एउकाक्षमिति प्रसिद्धम् ॥ २०८ ॥ ६॥ . 12 तत्र घेडकाक्षे नगरे दशार्णकूटो नाम पर्वत आसीत् । स च गजाग्रपदक इति यथा जातस्तथोच्यते । दशार्णराजे-द
शार्णदेशनायके दशार्णभद्रनाम्नि राज्यं पालयति सति वीरे चरमतीर्थपतौ दशार्णकूटे शिखरिणि समवसृते, ऋद्धिः शक्रसम्बन्धिनी यदा दशार्णभद्रेण दृष्टा तदा स्वसमृद्धावनादरेण 'वोहण'त्ति बोधनं सर्वचारित्रप्रतिपत्तिलक्षणं संवृत्तं दशार्णभद्रराजस्य । तथा ऐरावणपदसुयोगेन गजाग्रपदकः स पर्वतो रूढः ॥ २०९ ॥७॥
अथ शक्रविभूतिमेव दर्शयति;-तत्र शक्राध्यासिते ऐरावणे दन्ता अभवन् । तेषु च पुष्करिण्यः, तासु च पद्माः, तेषु हीच पत्राणि, अष्टौ अष्टसंख्यया प्रत्येकं एकैकं दन्तपुष्करण्यादिकं जातम्। तत्रैकैकस्मिन् पत्रे रम्यप्रेक्षणकं द्वात्रिंशत्पात्रवद्धं | दि दृष्ट्वा नरेन्द्रसंवेगो-दशाणेभद्रराज्यस्य संवेगो जातः । ततस्तत्क्षणादेव प्रव्रज्या समजनीति ॥ २१०॥८॥ है अथ प्रस्तुते योजयन्नाह;-एतस्मिन् गजाग्रपदकनामके शिखरिणि पुण्यक्षेत्रे शुभकारिणि प्रदेशे तेन-महागिरिणा,
सूरिणा कालो देहत्यागलक्षणः कृतः सुविहितेन शुभचरितेन। कुतः ?, यतः तत:-क्षेत्रात् समाधिलाभो जातस्तस्य, अन्ये-ॐ त्याचार्या आचक्षते-पुनरपि भूयोऽपि तल्लाभात्-समाधिलाभात् तत्र काला कृतः, इदमुक्तं भवति-तत्र क्षेत्रे लब्धः |
IKARANASANCHAR
Anthstones