________________
आराध्य-आराधनामानीय तृतीयं-भत्तपरिन्ना इंगिणि पाउवगमणं च होइ कायवं' इत्यनशनकममपश्य पादपोपगमननामकमनशनविधि सः महागिरिःकालगतस्तत्र-गजाग्रपदके महासत्त्व:-प्रशस्तवीर्यः वैमानिकेपु देवेषु मतिमान-प्राज्य
प्रज्ञापनप्रधानः उपपन्नो-लधजन्मो जातः ऋद्धियुक्त-परिवारादिविभूतिभाजनेषु ॥ २१३ ॥ 51 प्रयार्यसुहस्तिशेषवक्तव्यतामाह;15 इयरो उजेणीए जियवंदण वसहिजायणा साहू। भदागेहम्मी जाणसालत्थाणं णलिणिगुम्मे ॥२१४॥ १॥
सवणमवंतिसुकुमाल विम्हय सरणं विरागगुरुकहणा। पव्वमि उस्सुगोऽहं करेमि तह अणसणं सिग्धं२१५ । जणणीपुच्छमणिच्छे मा हु सयंगहियलिंगमो दाणं । कथारिंगिणि सिवपेल्ल जाम जाणूरुपोह मओ॥२१६ र अहियासिऊण तग्गयचित्तो उववन्नगो तहिं सोउ। गंधोदगादि गुरुसाहणं च भद्दाए वहुयाणं ॥२१७॥ ४॥ गोसम्मि तहिं गमणमयकिरीया देसणा गुरूणं च । पवयणं णावन्नातीएपुत्तोत्ति आयतणं॥ २१८ ॥५॥ एमादुचियकमेणंअणेगसत्ताणचरणमाईणि। काऊण तओऽवि गतो विहिणाकालेण सुरलोयं ॥२१९॥६॥ दुण्हवि जहजोगत्तं तहा पवित्ती अणेगहा एसा । भणिया णिउणमतीए वियारियवा य कुसलेण ॥२२० | कालगयम्मि महागिरिमुणिवसहे अह कयाइ विहरतो । जियपडिमवंदणहेउमागओ दुत्थियत्थकरो ॥१॥ सुरी
SestKEKKAKKARACK