________________
MESSES
इहपणाः सप्त भक्तगोचराः पानगोधराश्च, तत्रासंसृष्टो हस्तोऽसंसृष्टं मात्र निरवशेष च देयद्रव्यं यत्र सा प्रथमा १ 18/ पतविलक्षणा द्वितीया २ पाकस्थानादुद्धृत्य स्थानान्तरनिक्षिप्तदेयद्रव्यगोचरत्वेनोद्धृतानामिका तृतीया ३ तस्यैव
पाल्पलेपस्य वल्लचणकादेर्ग्रहणरूपा चतुर्थी ४ भोजनशालानिक्षेपणभोक्तृलोकावग्रहायातस्य भक्तादेग्रेहणलक्षणावरदीता नाम पञ्चमी ५ भोजनभाजननिक्षिप्तलक्षणा प्रगृहीता नाम पष्ठी ६ भोजनशालाप्रवृतस्य भोक्तृलोकेनानिष्यमाणस्यात एव वोन्मितकनामकस्यान्नादेर्ग्रहणरूपा उज्झितानामिका सप्तमी ७ तत्र जिनकल्पिकस्याद्याभ्यामेषणाभ्यां भकपानयोरग्रह एव, उपरितनीषु पञ्चस्वेपणासु योग्यरूपतया ग्रहो वर्तते, परं तास्वपि एकत्र दिवसे द्वयोरभिग्रहो यथैकया कयाचिद् भक्कमेकया च पानकं ग्राह्यमिति, तदुक्तम्-"संसट्ठमसंसट्ठा उद्धड तह अप्पलेवडा चेव । उग्गहिया | पग्गहिया उझियधम्मा य सत्तमिया ॥१” तथा 'पंचसु गह दोसभिग्गहो भिक्खा' इति । अत्र प्रथमतः संसट्ठपदो-16 पादानं छन्दोभङ्गभयात्, तत आसामेषणानां शुद्धिः निर्दोपता आदिशब्दात् “तवेण सत्तेण सुत्तेण एगत्तेण नलेण य। तुलणा पंचहा वुत्ता, जिणकप्पं पडिवजउ" ॥१॥ इत्येवंरूपतुलनापञ्चकग्रहा, तद्युका सन् कारणगतेन-कुटुम्बप्रतिबोधप्रयोजनमाप्तेन दृष्टोऽवलोकितो गोचरवर्ती, भिक्षां भ्राम्यन्नित्यर्थः, इतरेण-सुहस्तिनाऽ-
भ्युत्थान विषयः कृतो विधिना संभ्रमप्रकाशनालक्षणेन ॥ २०४ ॥२॥ 2-'सेहिस्स विम्महो' इत्यादि, श्रेष्ठिनो वसुभूतेविस्मयः-आश्चर्यमभूत्-अहो ! एभ्यः किं कश्चिद् अयं महान् || 5 वर्तते ? इति । खलु वाक्यालंकारे । तद्गुणकथनायां सुहस्तिना कृतायां, तथा चेतिससुच्चये, भिन्नकमश्च, ततो वहु-18
PRAKARANASAGARMA