________________
श्रीउपदेशपदे
॥ १६२ ॥
|
|णाई सय सहस्ससंखाई ॥ १६८ ॥ इय एवंविहरिद्धीरेहिलं तेण उभडं रज्जं । मुक्कं तव विन्नायभवसरूवेण धीरेणं | ॥ १६९ ॥ सवजगजीवखेमंकारं च दिक्खं खणेण पडिवन्नं । दहुं तं सवियक्को सको परिचिन्तए एवं ॥ १७० ॥ जमणेण पुन्नपुरिसेण चिंतियं जह मए भुवणबंधू । तह नमणिजो जह नो केणावि कयावि नमिओ ति ॥ १७१ ॥ तं स संपाडियमेएण महाणुभावचरिएणं । को अन्नो एयाओ एवं दिक्खं पवज्जेइ ? ॥ १७२ ॥ सो सुद्धचरणसंसेवणेण संपकेवलालोओ । सिवमपुणागममपुणग्भवं च निवाणमणुपत्तो ॥ १७३ ॥ सुरवारणग्गपयपडिविंबपभावाओ तप्पभी सेलो । सो लोए सवत्थवि गयग्गपयनामगो जाओ ॥ १७४ ॥ तम्मि पवित्ते खित्ते महागिरी सुत्तवृत्तविहिसारो । काऊण कालमकलंकमुवगओ देवलोगम्मि ॥ १७५ ॥ कालादविक्खया तह इय अन्नेणावि सुविहियजणेणं । सम्मं पय॥ ( नमो नमः शारदायै ) ॥ ट्टियां नियसत्तिमनिण्हवतेणं ॥ १७६ ॥
अथ संग्रहगाथाक्षरार्थः; — द्वौ स्थूलभद्रशिष्यौ प्रागुक्तनामानौ यथोदितौ सत्यरूपावभूतां, तत्र 'आइमो य'त्ति | आदिमो महागिरिः, पुनः इतरम् - आर्यसुहस्तिनं, इति पूरणार्थ:, स्थापयित्वा नायकत्वेन गच्छे, अतीतकल्पो जिनकल्पसंज्ञ इतिकृत्वा तां जिनकल्पसम्बन्धिनीमाश्रितः प्रतिपन्नः क्रियां वचनगुरुत्वादिकां सामाचारीम् । यथोक्तं धर्मविन्दौ " वचनगुरुता, अल्पोपधित्वं, निष्पूतिकर्मशरीरता, अपवादत्यागः, ग्रामैकराज्यादिविहरणं, नियतकालचा - धर्मारिता, प्राय ऊर्ध्व स्थानं, देशनायामप्रबन्धः, ध्यानैकतानत्वमिति” 'वचनगुरुता' इति वचनमेवागम एव गुरुः |चार्यो यस्य स तथा तद्भावो वचनगुरुता ॥ २०३ ॥ १ ॥
आर्यमहागिरि-आ
सुहस्ति
नि०
॥ १६२ ॥