________________
श्रीउपदे- णाई सयसहस्ससंखाई ॥१६८॥ इय एवंविहरिद्धीरेहिलं तेण उन्भडं रजं । मुकं तणंव विनायभवसरूवेण धीरेणं आर्यमहाशपदे ॥१६९ ॥ सबजगजीवखेमंकरिं च दिक्खं खणेण पडिवन्नं । दहूं तं सवियको सक्को परिचिन्तए एवं ॥ १७०॥ जम-6 गिरि-आ
णेण पुन्नपुरिसेण चिंतियं जह मए भुवणबंधू । तह नमणिजो जह नो केणावि कयावि नमिओ त्ति ॥ १७१ ॥ तं सर्व र्यसुहस्ति॥१२॥
1 संपाडियमेएण महाणुभावचरिएणं । को अन्नो एयाओ एवं दिक्खं पवजेइ? ॥ १७२॥ सो सुद्धचरणसंसेवणेण संप- नि० दत्तकेवलालोओ । सिवमपुणागममपुणन्भवं च निवाणमणुपत्तो ॥ १७३ ॥ सुरवारणग्गपयपडिविवपभावाओ तप्पभी है
सेलो । सो लोए सबथवि गयग्गपयनामगो, जाओ॥१७४ ॥ तम्मि पवित्ते खित्ते महागिरी सुत्तवुत्तविहिसारो। 15 काऊण कालमकलंकमुबगओ देवलोगम्मि ॥ १७५ ॥ कालादविक्खया तह इय अन्नेणावि सुविहियजणेणं । सम्मं पय-५ ट्टियवं नियसत्तिमनिण्हवतेणं ॥ १७६ ॥
॥(नमो नमः शारदायै)॥ __ अथ संग्रहगाथाक्षरार्थ:;-द्वौ स्थूलभद्रशिष्यौ प्रागुक्तनामानौ यथोदितौ सत्यरूपावभूतां, तत्र 'आइमो यत्ति आदिमो महागिरिः, पुनः इतरम्-आर्यसुहस्तिनं, इति पूरणार्थः, स्थापयित्वा नायकत्वेन गच्छे, अतीतकल्पो जिन-5 कल्पसंज्ञ इतिकृत्वा तां जिनकल्पसम्बन्धिनीमाश्रितः प्रतिपन्नः क्रियां वचनगुरुत्वादिकां सामाचारीम् । यथोक्तं है धर्मबिन्दौ “वचनगुरुता, अल्पोपधित्वं, निष्पूतिकर्मशरीरता, अपवादत्यागः, ग्रामैकराच्यादिविहरणं, नियतकालचारिता, प्राय ऊर्ध्वं स्थानं, देशनायामप्रवन्धः, ध्यानकतानत्वमिति" 'वचनगुरुता' इति वचनमेवागम एव गुरुः धर्माचार्यो यस्य स तथा तद्भावो वचनगुरुता ॥ २०३ ॥१॥
॥१२॥