________________
रहरणाः सप्त भक्कगोचराः पानगोधराश्न, तत्रासंसृष्टो हस्तोऽसंसृष्टं मात्रं निरवशेषं च देयद्रव्यं यत्र सा प्रथमा । एतद्विलक्षणा द्वितीया २ पाकस्थानादुधृत्य स्थानान्तरनिक्षिप्तदेयद्रव्यगोचरत्वेनोधृतानामिका तृतीया ३ तस्यैव
पाल्पलेपस्य वल्लचणकादेग्रहणरूपा चतुर्थी ४ भोजनशालानिक्षेपणभोक्तृलोकावग्रहायातस्य भत्तादेहणलक्षणाऽवगृकाहीता नाम पञ्चमी ५ भोजनभाजननिक्षिप्तलक्षणा प्रगृहीता नाम पठी ६ भोजनशालाप्रवृतस्य भोक्तृलोकेनानिष्यमा-10
णस्यात एव वोज्झितकनामकस्यान्नादेर्ग्रहणरूपा उज्झितानामिका सप्तमी ७ तत्र जिनकल्पिकस्याद्याभ्यामेषणाभ्यां भकपानयोरग्रह एव, उपरितनीपु पञ्चस्वेपणासु योग्यरूपतया ग्रहो वर्त्तते, परं तास्वपि एकत्र दिवसे द्वयोरभिग्रहो यथैकया कयाचिद् भक्कमेकया च पानकं ग्राह्यमिति, तदुक्तम्-"संसट्ठमसंसट्ठा उद्धड तह अप्पलेवडा चेव । उग्गहिया
पग्गहिया उझियधम्मा य सत्तमिया ॥१" तथा 'पंचसु गह दोसभिग्गहो भिक्खा ' इति । अत्र प्रथमतः संसद्वपदोउपादानं छन्दोभभयात्, तत आसामेपणानां शुद्धिः निर्दोपता आदिशब्दात् “तवेण सत्तेण सुत्तेण एगत्तेण बलेण
य । तुलणा पंचहा युत्ता, जिणकप्पं पडिवजउ" ॥१॥ इत्येवंरूपतुलनापञ्चकग्रहः, तद्युक्तः सन् वसुभूतिश्रेष्ठिगृहे कारणगतेन-कुटुम्बप्रतिवोधप्रयोजनप्राप्तेन दृष्टोऽवलोकितो गोचरवर्ती, भिक्षां भ्राम्यन्नित्यर्थः, इतरेण-सुहस्तिनाs-18
भ्युत्थान विपयः कृतो विधिना संधमप्रकाशनालक्षणेन ॥ २०४ ॥२॥ 18-'सेटिस्स विम्महो' इत्यादि, श्रेष्ठिनो वसुभूतेविस्मयः-आश्चर्यमभूत्-अहो! एभ्यः किं कश्चिद् अयं महान् || 15 पर्त्तते ? इति । खलु वाक्यालंकारे । तद्गुणकथनायां सुहस्तिना कृतायां, तथा चेतिससुच्चये, भिन्नक्रमश्च, ततो वहु
CHECK
564564द्र