________________
श्रीउपदेशपदे
॥ १६० ॥
+++*
नाउँ, कओवओगेण मणेण सम्मं । सूरी सुहत्थी भणिओ किमेवं, निवस्स पिंडो तहऽणेसणिज्जो ॥ १०७ ॥ निक्कारणं घेई ?, सोवि आह, निवम्मि भत्तम्मि न भत्तिमंतो को नाम ? अज्जो ! पउरत्तणेण, सबत्थ भिक्खं मुणिणो लहंति ॥ १०८ ॥ सिस्साणुराएण निवारमेसो, जया सुहत्थी न करेइ ताव । माइति नाऊण स भिन्नवासी, होउं विसंभोगपरो पयाओ ॥ १०९ ॥ यतः पठ्यते; करिकप्पे सरिछंदे तुल्लचरिते विसिट्ठतरए वा । साहूहिँ संथवं कुज्ज णाणीहिं चरिजुते ॥ ११० ॥ सरिकप्पे सरिछंदे तुल्लचरित्ते विसिट्ठतरए वा । आएन भत्तपाणं सएण लाभेण वा तुस्से ॥ १११ ॥ तणु विसंभोगविही इमम्मि तित्थे मुणीण संजाओ । पच्छायावपरद्धो महागिरीणं गुरूण तओ ॥ ११२ ॥ मिच्छादुकडमजसुहत्थी वंदिय कमुप्पले देइ । संभोगं उवणीओ जहपुत्रं विहरिजं लग्गा ॥ ११३ ॥ जह मज्झम्मि महंतो होइ जव तह इमो मुरियवंसो । तवति रइरज्जमाणो संपइणा भूमिणाहेणं ॥ ११४ ॥ सो सुस्सावयधम्मं सम्मं काऊण भूमिवलयं च । जिणभवणसेणिरमणिज्जमुवगओ देवलोम्मि ॥ ११५ ॥ पत्तम्मि पच्छिमवए महागिरी विहियगच्छकायो | अज्जहत्थिम्मि गणं ठविऊण इमं विचिंतेइ ॥ ११६ ॥ परिवालिओ सुदीहो परियाओ वायणा तहा दिन्ना । णिष्फाइया य सीसा सेयं मे अप्पणो काउं ॥ ११७ ॥ किंतु विहारेणन्भुज्जुएण विहरामणुत्तरगुणेणं । किंवा अन्भुज्जु साहणेण विहिणा अणुमरामि ॥ ११८ ॥ सक्को न ताव काउं जिणकप्पो संपयं तयन्भासो । जुज्जइ विहेउमेत्तो सत्तीए गच्छपडिवद्धो ॥ ११९ ॥ पारद्धो जिणकप्पाणुट्टाणं णिङ्कुरं तवो काउं । विहरंता कुसुमपुरे वरे गया दोऽवि कइया वि ॥ १२० ॥ संपत्ता साहुजणा वियम्मि ठाणे ठिया नवर सेट्ठी । वसुभूई नाम सुहत्थिसूरिणा तत्थ पण्णविओ
आर्यमहागिरि-आ
सुहस्ति
नि०
॥ १६० ॥