________________
श्रीउपदे- भवामि निच्चमहं । ता जं एयावत्थाजोग्गं तं देह आएसं ॥ ७६ ॥ तो गिण्ह सावयवए जिणचेइयसाहुसावयजणाणं । आर्यमहाशपदे
15 अइसच्छातुच्छमणो वच्छल्लपरी सया भवसु ॥ ७७॥ कुणसु य सबपयत्तेण खीरसायरजलुज्जलं कित्तिं । परमत्थबंधुणो गिरि-आ
ह भगवओ तुमं समणसंघस्स ॥ ७८ ॥ तह गामागरपुरपट्टणेसु सवत्थ वट्टमाणाणं । धम्मारंभा धम्मियजणाण पसरंति ॐार्यसुहस्ति॥१५९॥
तह कजं ॥ ७९ ॥ उग्घडिउन्भडसावगधम्मो मुणिवइपए पणमिऊणं । नियपासायमुवगओ परं मुणेंतो कयत्थत्तं ॥८०॥ नि०
तप्पभिई जिणबिम्बे उदारपूयापुरस्सरविहीए । वंदेइ पज्जुवासइ गुरुणा विणएण गुरुचलणे ॥८१॥ दीणाणाहाइजदणाण देइ दाणं कुणेइ जीवदयं । हिमगिरिसिहरुत्तुंगे कारवइ जिणालए रम्मे ॥ ८२॥ पञ्चंतियरायाणो सवे सद्दाविऊ-ॐ
णमह कहिओ। तेणमिमेसि धम्मो केई पत्ता य सम्मत्तं ॥ ८३ ॥ समणाण सुविहियाण अरहताणं च विहियबहुमाणा । ते जाया मायारहियमाणसा परियणसमेया ॥८४ ॥ अह अन्नया जिणहरे महामहो वरविभूइजोगेण । पारद्धो रन्ना धन्नपुण्णजणपेच्छणिज्जो जो ॥ ८५ ॥ नियसिहरुल्लिहियनहो रहो समूसियमहल्लझयमालो। जत्तानिमित्तमखिलम्मि पुरवरे भमिउमारद्धो ॥८६॥ भेरीभंकाररवापूरियनहमंडलो रवमयं व । कुणमाणो जियलोयं तिरोहियाऽसेस लोयरवो ।॥ ८७॥ अग्घे दूरमहग्घे पइगेहमणेगहा पडिच्छतो । पत्तो कमेण नरवइगिहंगणे आयरपरेणं ॥८८॥ अचुत्तमपूयापुवमेव इमिणा पडिच्छिओ लग्गो। अणुमग्गेणं भमि नियपरियणपरिगओ राया ॥८९॥ समए सम्माणित्ता सामंता पणयगम्भवयणेहिं । भणिया मनह जइ में सामंता! निययरजेसुं॥९॥कारावेह जिणहरे जिणरहजत्ताउ तहा કો महंतीउ । अत्थेण मे न कजं एवं खु मम पियं णवरं ॥९१॥ वीसज्जिया य तेणं गमणं घोसावणं सरजेसुं । साहूण
4-905555555556960-%