________________
| यदि नामैवं साधुलक्षणमुक्तं, तथापि प्रस्तुते किमायातमित्याह;
एयं च अस्थि लक्खणमिमस्सनिस्सेसमेव धन्नस्स । तहगुरुआणासंपाडणं उ गमगं इहं लिंग॥२०॥ | एतचंतदपि मार्गानुमारित्वादि, किं पुनर्गुरुविपयोऽभ्रमः, अस्ति विद्यते लक्षणमस्य मापतुपादेनिःशेषमेव धन्यस्य |
धर्मधनार्हस्य । किमत्र लिझामित्याह तथा यथा गुरुसन्निधाने तथैव तद्व्यवधानेऽपि गुर्वाज्ञासम्पादनं प्रतिलेखनाप्र|मार्जनादि माधुसामाचारीपालनरूपं पुनर्गमकं ज्ञापकम् । इह मार्गानुसारित्वादौ लिङ्गं चिह्नमिति ॥ २००॥ | ननु चारित्रिणो मोक्षं प्रत्यतिदृढानुरागत्वेनात्यन्तादौत्सुक्यादशक्यारम्भोऽपि न दुष्टः स्याद् इत्याशंक्याह;सत्तीय जतितवं उचियपवित्तीऍ अन्नहा दोसो। महगिरिअज्जसुहत्थी दिटुंतो कालमासज्ज ॥ २०१॥
शक्ती-सामर्थे चिकीर्पितप्रयोजनानुकूले सति यतितव्यं-प्रयत्नः कार्यः, किमविशेषेणेत्याह-'उचितप्रवृत्त्या' तत्त18 व्यक्षेत्रकालभावरवाध्यमानचेप्टारूपया । विपक्षे दोपमाह-अन्यथाउत्तप्रकारद्वयविरहे यत्ने क्रियमाणेऽपि दोपो-3
वन्ध्यचेष्टालक्षणः सम्पद्यते, सफलारम्भसारत्वाद् महापुरुषाणामिति । अत्र 'महगिरि-अजसुहत्थी' इति आर्यमहागि-1 रिरार्यमुदरती च दृष्टान्तः-उदाहरणं 'कालं' व्यवच्छिन्नपरिपूर्णजिनकल्पाराधनायोग्यजीवं दुष्पमालक्षणमाश्रित्य, शक्तौ । हामत्यामुचितप्रवृत्त्या यले कर्त्तव्यतयोपदिश्यमाने इति ॥ २०१॥
एतयोरेय वक्तव्यतां संगृहन्नाह;
5555755 152525