________________
श्रीउपदे
DASAROS
शपद
॥१५६॥
SALOSHIRISASI
पाडलिपुत्ति महागिरि अजसुहत्थी य सेटिवसुभूती। वइदिस उज्जेणीए जियपडिमा एलगच्छं च॥२०२॥ शक्ती-उ- पाटलिपुत्रे नगरे 'महागिरि अज्जसुहत्थि'त्ति आर्यमहागिरिरार्यसुहस्ती च द्वावाचायौँ कदाचिद् विहारं चक्रतुः। तत्र
चितप्र. श्रेष्ठी वसुभूतिरार्यसुहस्तिना सम्बोधितः ततो 'वइदिसत्ति अवन्ती विषये उज्जयिन्यां 'जियपडिम'त्ति जीवत् स्वामि
यत्नकर्तकप्रतिमाया वर्द्धमानजिनसम्बन्धिन्या वन्दनार्थ गतौ । तत एलकाक्षं च दशार्णभद्रापरनामकं गतौ ॥ २०२॥
5 व्यवक्तव्य अर्थतत्संग्रहगाथां स्वयमेव शास्त्रकारः गाथानवकेन व्याख्यानयन्नाह;
हतायां ६० | दोथूलभदसीसा जहोइया आइमो य इयरत्ति । ठविउं गच्छेऽतीओ कप्पोत्ति तमासिओ किरियं २०३॥१॥ एसणसुद्धातिजुओ वसुभूतिगिहम्मि कारणगएण। दिट्ठो गोयरवत्ती इयरेणऽब्भुटिओ विहिणा॥२०४॥२ % सेट्ठिस्स विम्हओ खलु तग्गुणकहणाएँ तह य बहुमाणोठितिसवणुज्झियधम्मं पायमणाभोगसद्धाए॥३ उवओगपरिन्नाणं कहणाऽवक्कमण वइदिसं तत्तो।संभासिऊण गमणं कालट्ठा एलगच्छंति ॥२०६॥४॥ मिच्छत्त सविहासो पच्चक्खाणम्मि तह सयग्गहणावारण पवयणदेवय सज्झिलगोगाहिमा भोगे२०७॥५ र तलघायअच्छिपाडण सड्डीउस्सग्ग देव उद्दाहो। एलच्छि बोहि नगरंतओ यतं एलगच्छंति॥२०८॥६॥ ॥१५६॥ तत्थ य दसन्नकूडो गयग्गपयगो दसन्नरायम्मि । वीरे इड्डी बोहण एरावयपयसुजोगेणं ॥ २०९ ॥ ७॥