________________
श्रीउपदे- त्वसमो रोगो न मिथ्यात्वसमं तमः॥१॥ द्विषद्विषतमोरोगैर्दुःखमेकत्र दीयते । मिथ्यात्वेन दुरन्तेन जन्तोजन्मनि चारित्रिलशपदे IN जन्मनि ॥२॥" अनाभोगसंशयतो जाताप्येषा तत्वाभिनिवेशाभावात् सुखसाध्यत्वेन नात्यन्तमनथें सम्पादिकेति१९८४ क्षणानि
___ अन्यदपि चारित्रिलक्षणमत्र योजयितुमिच्छुराह;॥१५५॥
द मग्गणुसारी सद्धो पन्नवणिज्जो कियावरो चेव । गुणरागी सकारंभसंगओ जो तमाहु मुणिं ॥१९९॥
__ मार्ग तत्त्वपथमनुसरत्यनुयातीत्येवंशीलो मार्गानुसारी, निसर्गतस्तत्रानुकूलप्रवृत्तिश्चारित्रमोहनीयकर्मक्षयोपशमात् ।। 5 एतच्च तत्त्वावाप्तिं प्रत्यवन्ध्यं कारणम् , कान्तारगतविवक्षितपुरप्राप्तिसद्योग्यतायुक्तान्धस्येव । तथा, श्राद्धस्तत्त्वं प्रति
श्रद्धावांस्तत्नत्यनीकक्लेशहासातिशयादवाप्तव्यमहानिधानतद्ग्रहणविधानोपदेशश्रद्धालुनरवत् विहितानुष्ठानकारिरुचिर्वा । * तथा, अत एव कारणद्वयात् प्रज्ञापनीयः कथञ्चिदनाभोगादन्यथाप्रवृत्तावपि तथाविधगीतार्थेन सम्बोधयितुं शक्यः, ॐ
तथाविधकर्मक्षयोपशमादविद्यमानासदभिनिवेशः प्राप्तव्यमहानिधितग्रहणान्यथाप्रवृत्तसुकरसम्बोधनरवत् । तथात एव | कारणात् क्रियापरश्चारित्रमोहनीयकर्मक्षयोपशमादु' मुक्तिसाधनानुष्ठानकरणपरायणः, तथाविध निधिग्राहकवत् । चशब्दः समुच्चये । एवशब्दोऽवधारणे । एवं चानयोः प्रयोगः-क्रियापर एव च नाक्रियापरोऽपि, सत्क्रियारूपत्वाच्चरि
त्रस्य । तथा, गुणरागी विशुद्धाध्यवसायतया स्वगतेषु वा परगतेषु वा गुणेषु ज्ञानादिषु रागः प्रमोदो यस्यास्त्यसौ गुणद रागी निर्मत्सर इत्यर्थः। तथा, शक्यारंभसंगतः कत्तुं शकनीयानुष्ठानयुक्तो, न शक्ये प्रमाद्यति न चाशक्यमारभत| ॥१५५॥
इति भावः। यः कश्चिदेवंविधगुणोपेतस्तमाहुब्रुवते समयज्ञा मुनिं साधुमिति ॥ १९९ ॥
AURUSHIRIGIRISHOIRUPAS
280