________________
BG0050
श्रीउपदे
तदेवाहाशपदे जह चेव चंदउत्तस्स विब्भमो सवहा ण चाणक्के । सवत्थ तहेतस्सवि एत्तो अहिगो सुहगुरुम्मि॥१९६॥ | गुर्वाज्ञानु॥१५४॥
5 यथा चैव यथैवेत्यर्थः, चन्द्रगुप्तस्य मौर्यवंशप्रसवप्रथमहतो राजविशेषस्य प्राक्कथितस्य विभ्रमो विपर्यासः संशयो लंघने चंद्रवा सर्वथा सर्वैः प्रकारैर्न नैव चाणक्ये प्रागुक्तलक्षणे मंत्रिणि सर्वत्र सर्वेषु प्रयोजनेषु समादिश्यमानेषु, तथैतस्यापि माष
गु०१० तुषादेर्यतेरितश्चन्द्रगुप्तादधिकः समर्गलो विश्वासः शुभगुरौ विजृम्भते । यथा हि चन्द्रगुप्तस्य पाटलिपुरोपरोधकाले
नन्दबलनिर्वाटितेन चाणक्येन नीयमानस्य पश्चादनुलग्ने नन्दसैन्ये अनन्योपायां चन्द्रगुप्तरक्षा परिभावयता महति दसरसि निविष्टपद्मिनीषण्डमण्डिते निक्षिप्तस्य नन्दाश्ववारेणैकेन व चन्द्रगुप्तस्तिष्ठतीति पृष्टेनाङ्गल्यग्रेण दर्यमानस्यापि
नाविश्वासो जातः, किंत्वार्य एव युक्तमयुक्तं वा जानातीति प्रतिपत्तिः, तथाऽस्य माषतुषादेः सर्वथा व्यावृत्तविपर्यासस्य ७ संसारविषविकारनिराकरणकारिणी गुरोरस्य सेवेति मन्यमानस्य चन्द्रगुप्तस्य विश्वासादिह राज्यमात्रफलादनन्तगुणः द शुभगुरौ प्रत्ययः प्रवर्त्तत इति ॥ १९६॥ * ननु गुरुमात्रगोचरविभ्रमाभावेऽपि विशेषतत्त्वविषयविभ्रमसद्भावात् कथमस्य कृत्यं भ्रान्तिगर्म सत् शुद्धचरित्रतया | व्यवहृतमित्याशंक्याहा
॥१५४॥ है अन्नत्थवि विन्नेओऽनाभोगो चेव नवरमेयस्स।न विवजउत्ति नियमा मिच्छत्ताईणभावातो ॥ १९७ ॥