________________
ॐ
कस्यचिज्जडत्वेपि शुपरिणामहेतौ माप
श्रीउपदे- कर्म सूरिणा। ज्ञानावरणमत्युग्रमज्ञानादिनिमित्ततः॥८॥ नालोचितं च तत्तेन ततो मृत्वा दिवं गतः । ततोऽप्यसौ शपदे 5 च्युतः क्वापि सत्कुले जन्म लब्धवान् ॥९॥ कालेन साधुसम्पक्काद्' बुद्धोऽसौ जिनशासने । सद्गुरूणां समीपेऽथ प्रव-
द ब्राज विरागतः॥१०॥ ततोऽसौ सूरिपादान्तेऽधीते सामायिकश्रुतम् । उदीर्णं च तकत् तस्य कर्म जन्मान्तरार्जितम्भ ॥१५३॥
॥११॥ तस्योदयाद् न शक्नोति ग्रहीतुं पदमप्यसौ । प्रपठन्नप्यविश्राम बहुमानयुतोऽपि सन् ॥ १२॥ ततः सूरिरशक्तं तं पाठे ज्ञात्वा तपोधनम् । सामायिकश्रुतस्यार्थ तं संक्षेपादपीपठत् ॥ १३ ॥ यथा मा रुष्य मा तुष्यत्येवमेव स भक्तितः। घोषयामास तत्रापि विस्मृतिस्तस्य जायते ॥ १४ ॥ ततो महाप्रयत्नेन संस्मृत्य किल किञ्चन । तत्रासौ घोषया
मास तुष्टो मासतुषेत्यलम् ॥ १५॥ ततस्तद्घोषणान्नित्यं माषतुषेत्यभिख्यया । ख्याति नीतो महात्मासौ बालिशैः क्रीड8 नापरैः॥ १६ ॥ अदोऽपि विस्मरत्येष यदा मोहात्तदा तकम् । शून्यचित्तमवाचं च हसन्तो बालका जगुः॥ १७ ॥ | अहो माषतुषः साधुरेष मौनेन तिष्ठति । एवमुक्तः स तैमैंने साधु भो स्मारितं मम ॥ १८॥ ततोऽधीते तदेवासौ मन्यमानोऽत्यनुग्रहम् । साधवस्तु तथा श्रुत्वा वारयन्तिस्म सादराः॥ १९ ॥ शिक्षयन्ति स्म तं साधो मारुष्येत्यादि घोषय। अतः प्रमोदमापन्नो घोषयामास तत्तथा ॥ २०॥ एवं सामायिकाद्यर्थेऽप्यशको गुरुभक्तितः । ज्ञानकार्यमसौ लेभे कालतः केवलश्रियम् ॥ २१॥ १९३॥
अथामुमेव शुभौघसंज्ञानयोगमेषां भावयन्नाहा8 रुद्दो खलु संसारो सुद्धो धम्मो तु ओसहमिमस्स । गुरुकुलसंवासे सो निच्छयओ णायमेतेणं ॥१९४॥
SSSS
॥१५३॥