________________
श्रीउपदे- शपदे
॥१५१॥
जनकादिस्वजनलाकाल जनकादिस्वजनलोकालम्बनः। कामरागः प्रियप्रमदादिविषयसाधनवस्तुगोघरः । दृष्टिरागः पुनर्योऽयं दर्शनिनां निज
शुभपरिनिजदर्शनेषु युक्तिपथावतारासहेष्वपि कम्बललाक्षारागवत् प्रायेणोत्तारयितुमशक्यः पूर्वरागद्वयापेक्षयातिहढस्वभावः &णामस्याशप्रतिबन्धो विजृम्भते स इति । द्वेषो मत्सरः। अयमपि तत्तत्कार्यमपेक्ष्य सचित्ताचित्तद्रव्यगोचरतया द्विभेदः । ततो भताप्रापमन्दौ निर्बीजीभूती निर्बीजीभावाभिमुखौ वा रागद्वेषौ यस्मिन् स तथा परिणामो निरूपितरूपः शुद्धकः परिशुद्धस्व
कताहेतुः भावः 'तउत्ति तको भवति जायते । यत एवं, ततो मोहे च विपर्यासे मिथ्यात्वमोहनीयोदयजन्ये पुनः प्रबले गुणवत्पुरुषप्रज्ञापनाया अप्यसाध्यत्वेन बलीयसि विजृम्भमाणे सति न नैव मन्दता निहतशक्तिरूपता । हंदीति सन्निहितसभ्यजनस्य पश्यतः स्वयमेव प्रयोजनं पश्यतु भवानेव यदि मन्दता स्याद् एतयोः रागद्वेषयोः। न हि कारणमन्दतामन्तरेण कार्यमल्पीभवितुमर्हति, महाहिमपातसमये इव रोमोक्षुषणादयः शरीरिणां शरीरविकारा इति ॥ १८९॥
ननु मिथ्यादृशामपि केषाञ्चित् स्वपक्षनिबद्धोद्धरानुबन्धानामपि भूयानुपशमः प्रबलमोहत्वेऽपि दृश्यते, स कथं 3 8 जातः? इत्याह;
संमोहसत्थयाए जहाहिओ हंत दुक्खपरिणामो।आणावज्झसमाओ एयारिसओ वि विन्नेओ॥१९॥ __ संमोहः सन्निपातो युगपद्वातपित्तश्लेष्मसंक्षोभजन्यो व्याधिविशेषः, तस्य स्वस्थता देहादनुत्तारेऽपि कुतोऽपि वेलाबलादनुद्रेकावस्था संमोहस्वस्थता तस्यां सत्यामपि, यथा अधिकः प्रभूतः भूयः संक्षोभात् प्रागवस्थामपेक्ष्य जायते, हन्तेतिला ॥१५१॥ प्रत्यवधारणे, ततोऽस्माभिरवधाय निगद्यमानमेतत् प्रत्यवधारयन्तु भवन्तः। दुःखपरिणामो मूच्छोप्रलापाङ्गभङ्गादिः
रातसमये इव रोगोषणा ययाइ एतयोः रागदपयोपता । हूंदीति सन्निहितस
5625525A5 %25A5%25E