________________
माविषवृक्षस्य प्रोच्यते सकलं फलम् ॥ १॥ एतद्वैलक्षण्येन चाहिंसाया योजना कार्या । 'सो गुरूउ' इति स आगमः
सूत्राभियरूपः सर्वहिताहितप्रवृत्तिनिवृत्तिहेतुः 'गुरूउ' इति गुरुभ्यः सकाशाल्लभ्यते । गुरुलक्षणं चेदं, यथा-"गुरुकाहीतशास्त्रार्थः परां निःसहतां गतः। मार्तण्डमण्डलसमो भव्याम्भोजविकाशने ॥१॥ गुणानां पालनं चैव तथा वृद्धिश्च
जायते । यस्मात्सदैव स गुरुर्भवकान्तारनायकः॥२॥" अत एवान्यत्रोच्यते-"गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति मऽपि । तस्माद् गुराधनपरेण हितकाविणा भाव्यम् ॥१॥ संसारसमुद्भूतकपायदोपं लिलद्धिपन्ते गुरुणा विना ये। विभीमनकादिगणं धुवं ते वाधि तितीर्पन्ति विना तरण्डम् ॥२॥” इति ॥ कथमित्याह-विधिना तु विधिनैव कालविनयवहुमानादिना, अविधिलब्धस्य श्रुतस्य प्रत्युतापायफलत्वेनालव्धकल्पत्वात् । अपायाश्चामी-"उम्मायं च लभेजा रोगायंकं व पाढणे दीहं । तित्थयरभासियाओ धम्माओ वावि भंसेज्जा"॥१॥” इति । तत एतस्मिन् विधिना गुरुभ्यो लभ्यमाने आगमे कुरुते यतमादरं शुश्रूपाश्रवणग्रहणादिरूपं लोकोत्तरनीत्या लोकाद् गतिकानुगतिकरूपलोकहेरिप्रवृत्तात् कुतीथिकादिभेदभिन्नादुत्तरा उपरिवर्तिनी नीतिया॑यस्तस्याः सर्वविद्वचनानुसारेणेत्यर्थः ।
मतिमान् प्रकृतबुद्धिधनो जनः । एवं चास्य महात्मनस्तुच्छीभूतभवभ्रमणरोगस्य सुप्रयुक्तमिवौपधं असावागमः सर्वाङ्गं हा परिणमते । मुच्यते चासौ तेस्तैर्भवविकारैरिति ॥ १८४ ॥
आह-फिमित्यसावत्यन्तमागमे यलं करोति, न पुनरहिंसायामेवेत्याशझ्याह