________________
सुमतिहरू
शपदे
श्रीउपदे- तया तु निर्वन्धगृहीतया उक्तं वैश्रमणेऽभिलापोऽभूत् । ऋतुस्नातायाः सत्यास्तुशब्दस्य भिन्नक्रमस्य योजनात् ।
4 'सिट्ठिपासणय'त्ति श्रेष्ठिनः पुनदर्शनं संजातं, मनागभिलाषश्च तद्गोचर इति । 'संभोगे चिय'त्ति संभोग एव श्रेष्ठिनः ५
संजात इत्यन्ये ब्रुवते, परं न तावद् इतस्तु इत एव श्रेष्ठिसंभोगात् त्वं संसिद्धः, किंतु राजबीजादपि ॥ १५८॥ ॥१३८॥
ततः सम्पन्नापमानस्य तस्य तेन प्रज्ञापनं कृतं यथा, देव! 'अप्पगासण'त्ति अप्रकाशनीयोऽयमर्थः । तथा नात्र 8 दोपः। कुत इत्याह-कर्मभावात् तथाविधदैवपारवश्यात् । ततः कुशल इति कृत्वा तेन स्थापितो मंत्री मंत्रिणां सर्वेषामुपरि तु मूर्ध्नि पुनः ॥ १५९ ॥
आह-कथं तेनान्धेन सता एवंविधा विशेषा निर्णयपदमानीता? इत्याशंक्य प्रतिवस्तूपमामाहादूरनिहितं पि निहिं तणवल्लिसमोत्थयाए भूमीए । णयणेहिं अपेच्छंता कुसला बुद्धीए पेच्छंति ॥१६०॥
दूरनिहितमपि गंभीरभूमिभागगर्भनिक्षिप्तमपि निधि हिरण्यादिनिक्षेपरूपं तृणवल्लिसमवस्तृतायां भूमौ तृणैर्वल्लिभिश्च त सर्वतः संछन्नायां वसुधरायां नयनाभ्यां लोचनाभ्यां साक्षाद् अप्रेक्षमाणा अपि कुशला विशदहृदया जना बुद्ध्या तथा
विधौष्मादिलिंगोपलंभात् प्रेक्षन्ते निश्चन्वन्तीति । यतः-"पेच्छंता वि न पेच्छंति लोयणा हिययचक्खुपरिहीणा। हिययं पुण लोयणवज्जियं पि दूरं पलोएइ ॥१॥" ॥ १६०॥
॥ इति पारिणामिकीबुद्धिज्ञातानि समाप्तानि ॥ ४ ॥