________________
मर
आदिशब्दात् सुमतिनामा ब्राह्मणः प्रस्तुतवुद्धौ ज्ञातं वर्त्तते । कीदृश इत्याह 'अंधल'त्ति अंधः । कथमसौ ज्ञातीभूत इत्याह-नृपमंत्रिमार्गणा नृपस्य समुद्रदेवस्य सिद्धराजस्य मंत्रिमार्गणा वृत्ता । तत्र श्रवणमाकर्णनं बुद्धिमत्तया सुमतेरजनि । नृपस्य आह्वानमाकारणं कृतम् । ततोऽपि 'वोरस्सेकन्न'त्ति वदरेष्वश्वे कन्यायाश्च विशेषपरीक्षार्थ स नियुक्तः। निश्चितप्रज्ञस्य तस्य सन्तोपेण राज्ञा 'माणादि'कणिकामाणकगुडपलघृतकर्पदानलक्षणा प्रथमतः, पश्चाद् द्विगुणक्रमेण कणिकासेतिकाघृतपलचतुष्टयलक्षणा वृत्तिनिरूपिता । तेन च लब्धतात्पर्येण राजा भणितः । यथा त्वं देव! वणिक्सुत इति॥ __ अथैतद्गाथाव्याख्यानाय मण्डलेत्यादिगाथानवकमाह । एतद् गाथानवकं कथानन्तरं लिखितं ज्ञातव्यम् । मण्डलेहोत्यादि । तत्र च;-आसि वसंतम्मि पुरे वसंतमासोब सेसमासाण । सेसनरवइपहाणो समुद्ददेवो महीपालो ॥१॥ वालो
वि सिद्धरजो सो पुण्णवसेण विक्कमगुणेण । सामाइयाण समुचियठाणेसु निसेवणाओ य ॥२॥ सयमेव रजकज्जाणि चिंतयं तरस मज्झ किं सोक्खं । इय चिंतायत्तमणो मंतिं मग्गेउमारद्धो॥३॥ किंच । जह सुट्ट मिठसिक्खावणाहिं मग्गेण मयगला जंति । तह निउणमंतिमंतणगुणेण रज्जाणि वि जणम्मि ॥४॥जह अंधयारपडियं न अच्छि पेच्छइ समत्वमवि संतं । लच्छीसंतमसगया तह रायाणो वियाणाहि ॥ ५॥ जह सपयासं चक्खु पेक्खइ रूवं जहद्वियं लोए। मंतिपयासपरिगओ रायावि तहेव कजाणि ॥६॥ तहा । तस्स कुओ णिवलच्छी सारा सारंगलोयणाओ य । दक्खो चियक्खणो जस्स नत्यि कज्जावहो मंती ॥७॥ निसुयं जणवायाओ जह सुमई नाम दियवरो एत्थ । अत्थि नियवु-18 द्विपगरिमगुणेण निजियमुरायरिओ॥ ८॥ नवरमचक्खू आगारिओ य गउरवपुरस्सरं रन्ना । निववज्झाए करिणीए
* अ