________________
श्रीउपदे
कुलवाल
गद्द
शपदे
मज्झे मुणिसुबयनाथूहमह दहूं। चिंत्तेइ नेव भजइ धुवमेयपभावओ नयरी ॥८२॥ तो तह करेमि अवणेंति इमं जह नयरिवासिणो मणुया । इय चिंतिऊण भणियं हहो! लोगा इमं थूभं ॥८३ ॥ जइ अवणेह लहुं चिय ता परचकं सदेसमणुसरइ । इहरा णयरीरोहो न किट्टिही जावजीवपि ॥ ८४ ॥ संकेइओ य राया अवसरियवं तएवि थूभम्मि । अवणिजंते दूरे घेत्तुं नियसबसेन्नं पि ॥ ८५ ॥ अह लोगेणं भणियं भयवं! को एत्थ पच्चओ अत्थि । तेणं पयंपियं थूभ
येवमेत्तंपि अवणीए ॥८६॥ जइ परचक्कं वच्चइ ता एसो पञ्चउत्ति इइ वुत्ते । लोगेणं आरद्धं अवणेउं थूभसिहरग्गं ॥ ८७ ॥ अवणेजते तम्मी वच्चंतं पेच्छिऊण रिउसेन्नं । संजायपच्चएणं अवणीयं सबमवि थूभं ॥ ८८॥ तो भग्गा वलि
ऊणं रन्ना नयरी विडंबिओ लोगो । अवडम्मि निवडिओ चेडगो य जिणपडिममादाय ॥ ८९॥ दुग्गइगमणफलच्चिय 8 तस्सेसा पारिणामिया बुद्धी । जं थूभुप्पाडमिसेण णासिया सा पुरी रम्मा ॥ ९० ॥ इति ॥ ___ अथ गाथाक्षरार्थः-स्तूपेन्द्र इति द्वारपरामर्शः। तत्र स्तुपेन्द्रो मुनिसुव्रतस्वामिसम्बन्धितया शेषस्तूपापेक्षप्रधानस्तूपः । 'एक चिय त्ति' एकमेव ज्ञातं न द्वे ज्ञाते । कथमित्याह 'कूलापडणीयखुडु'त्ति कूलवालगनामा प्रत्यनीकक्षुल्लका सन् । गुरुशापे गुरोराचार्यस्य शापे आक्रोशे सति तापसाश्रमं गतः । 'मागहि'त्ति मागधिकया वेश्यया 'मोदग'त्ति मोदकान् दत्त्वा 'गिलाण'त्ति ग्लानः कृतः। ततस्तया प्रतिजागर्यमाणस्य तस्य तां प्रति रागे कामरागलक्षणे समुत्पन्ने
स तस्या वशीभूतः । क्रमेण च वैशाली विनाशिता तेनेति ॥ १४९॥ 8 आईसदा सुमती अंधल निवमंतिमग्गणा सवणं।आहवणं वोरस्सेकन्ना माणादि वणियसुते॥१५०॥
CARICHIGAISAISTESSEIRINHOSTOG
SA/
1
॥१३५॥