________________
समो एम ॥ ३२ ॥ ईहापोहपहाणस्स तस्स मग्गणगवेसणपरस्स । जायं जाईसरणं पयाहिणाओ तओ तिन्नि ॥ ३३॥ । देइ परिचयइ तहा भत्तं संवेगमागओ तिवं । जाणइ जिणो जहेसो विहियाणसणो समं पत्तो ॥ ३४ ॥ उंडे बिलम्मि
तुं छोडं परिसंठिओ अहं रुहो । मा लोगमरणकारी होहं तस्साणुकंपाए ॥ ३५॥ सामीवि ठिओ जं दंसणेण तस्सो3/ बघायमायरइ । न हु कोवि अल्लियंति य गोवालाई दुमंतरिया ॥ ३६ ॥ पाहाणेहिं हणंति य तिलतुसमेत्तंपि जा न सो
चलइ । कहिं घट्टिओ ता तहविन चलिओ जया तेहिं ॥ ३७ ॥ तवइयरो असेसो अच्चव्भुयकारओ जणमणस्स। संनिहियगामनराइएसु लोयरस परिकहिओ ॥ ३८॥ परिहरियभओ लोगो वद्धपवाहो जिणं नमेऊणं । चंदणपुष्फक्खया धूवमाइणा तमहिमच्चेइ ॥ ३९ ॥ तम्मग्गगामिणीओ पयविक्कयकारिणीओ महिलाओ। तं मक्खंति फुसंति य सो विय तग्गंधलुद्धाहिं ॥ ४०॥ कीडीहिं पीडिओवि हु सकम्मपरिणइफलं विभावेंतो।जा दिवसाई पनरस ठिओ तओ कालमणुपत्तो ॥ ४१ ॥ अट्ठमसुरलोए असमरिद्धिसंभारभूसिओ देवो । संजाओ वियडतिरीडकिरणकब्बुरियगयणयलो॥४२॥ तस्सेसा परिणामियबुद्धी जं सो तहा कयाणसणो अहिसोढकीडपीडावियडो पत्तो वरं ठाणं ॥ ४३ ॥ इति ॥
अथ गाथाक्षरार्थः;-'सप्प' इति द्वारपरामर्शः । तत्र 'चंडकोसिय'त्ति चण्डकौशिकनामा सर्पः, तस्य 'वीरालोगति वीरावलोके संजाते सति 'विसदंस'त्ति विपदृष्ट्या दंशो दशनं भगवतो विहितं तेन वारत्रयं यावत् । तथाप्यमरणे 'गोसरणं दाढाविस'त्ति भगवत उपरि पातभयाद् अपसरणमपक्रमणं स्वस्थानात् । दंष्ट्राविपस्य भगवति निवेशने सति
OSASUSAS SAUSASSE SASSAS