________________
खज-स्त
पेन्द्रवा०
4964949736
श्रीउपदे- त्रीन् वारान् पश्चादु दृढाभिनिवेशाद भगवतो देहस्य आभोगे विलोकने विहिते समुत्तीर्णदृष्टिविषस्य तस्य बोधिः समु-
शपदे सन्नजातिस्मरणस्य सम्यक्त्वादिलक्षणः, तथा आराधना समाधिमरणलक्षणा सम्यग् यथावत् सम्पन्नेति ॥ १४७ ।। ॥१३२॥ खग्गे सावगपुत्ते पमायमय खग्ग साहुपासणया। उग्गहभेयालोयण संबोही कालकरणं च ॥ १४८॥
खड्ग इति द्वारपरामर्शः। तत्र कश्चित् श्रावकपुत्रः 'पमाय'त्ति प्रमादेन छूतादिना मत्तो यौवनकाले सर्वथा धर्मबहिर्भूतमानसः 'मय'त्ति मृतः सन् 'खग्ग'त्ति महाटव्यां खड्गो नाम पशुविशेषः संजातः। स च सर्वतः पृष्ठोभयपार्श्व प्रवृत्ततुरंगप्रक्षराकारलम्बचर्मशिरःप्रदेशोदतैकशृङ्गो महिषाकारधरो वर्तते । तमोबहलहुलतया च पथिकलोकं मार्गे च हन्तुमारब्धोऽसौ। अन्यदा च 'साहुपासणया' इति कांश्चित् साधून मार्गे वहमानान् ददर्श । तेन च तजिघांसार्थ समीपमागच्छता 'उग्गहभेय'त्ति अतितीव्रतपोराशित्वात् साधूनामवग्रहस्याभाव्यभूमिप्रदेशलक्षणस्य अभेदो यदा उल्लंघनं कर्तुं न शकितं तदा 'आलोयण'त्ति आलोचना विमर्शो विहितः। ततः सम्पन्नजातिस्मरणस्य सम्बाधिः सम्यक्त्वादिलाभः, तदनन्तरमेव कृतप्रत्याख्यानस्य कालकरणं च देवलोकगमनफलं समजनीति ॥ १४८॥ र थूभिंदे एकं चिय कूलापडणीयखुड्डु गुरुसावे ।तावस मागहि मोदग मिलाण रागम्मि वेसाली॥१४९॥
आसि चरणाइगुणमणिरोहणगिरिणो विसिवसंघयणा । निजिणियमोहमल्ला महल्लमाहप्पदुद्धरिसा ॥१॥ संगमसीहा णामेण सूरिणो भूरिसिस्सपरिवारा । तेसिं सिस्सो एगो मणागमुस्सिखलसहावो ॥२॥ कुणमाणो वि हु दुक्करतवोवि
॥१३२॥
R-