________________
अथ गायाक्षरार्थः;-चजनामके ऋपी पारिणामिकी बुद्धिः । कथमित्याह-संघमाणण'त्ति यत् संघमाननं मात्रा मह विवादे राजसभायां संघपक्षकक्षीकरणम् । 'वासे उवओग'त्ति वर्षाकाले उपलक्षणत्वाद् उष्णकाले च जुंभकैनिमंत्रणे कृते यद् उपयोगो द्रव्यादिगोचरो विहितः। तथा 'सेस पुरियाए' इति शेषा सहस्रपत्रपद्मस्य पुष्पकुंभस्य च पुरिकायां नगर्या समानयनरूपा । तथा 'कुसुमपुरम्मि विउवण'त्ति कुसुमपुरे पाटलिपुत्रे विकुर्वणा प्रथमं असुन्दररूपस्य पश्चात् महनपत्रपद्मासनस्थस्वरूपस्य च अत्यन्तातिशायिनः । 'रक्खियसामिम्मि पेसणया' इति रक्षितस्वामिन आर्यरक्षितस्य यमकस्तत्र भग्नस्य यत्प्रेषणं कृतमिति ॥ १४२॥
परिणामिया य महिला णिद्धसधिज्जाइ लोगजाणम्मि।उज्जेणि देवदत्ताजोगुवयारेऽत्थपडिवत्ती॥१४॥ है रह अस्थि वसंतपुरं नयरं तत्थासि निद्धसो नाम । धिज्जाइओ महेला लीलानिलओ सुहा तस्स ॥१॥ जाया य।
| तिन्नि धूया कमेण तारुन्नमुन्नयं पत्ता । वीवाहिया कुलेसुं नियमंदिरसरिसविहवेसु॥२॥ जणणीए चिंतियं मज्झ दुहिकायरो सुत्थिया कहं होजा। जम्हा पइपरिणामे अन्नाए ववहरंतीओ ॥३॥ न भवंति गउरवपयं तारहियाणं कओ सुहा
संगो? । ता जाणामि कहंचिवि भावं जामाउयाणमहं ॥ ४॥ भणियाओ धूयाओ तुम्भेहिं पढमसुरयसंगम्मि । लद्धाव
सराहिं सिरोहणणिजो पण्हिपहरेण ।। ५॥ निययपइणो तहच्चिय ताहिं कए पुच्छिया पभायम्मि । किं तेहिं तुम्ह विBाहियं भणियं जेट्टाए तत्व इमं ॥६॥ मच्चरणमद्दणपरो भणाइ उकिं नु दुक्खमणुपत्ता । एवंविहो पहारो न तुम्ह चल
णाणमुचिओ त्ति ॥ ७॥ अइगरुओ आसंघो ममम्मि तुह को णु अन्नहा एवं । उम्मत्तयाविरहिओ कजं लज्जालुओ