________________
एमेवं थूलभद्दे उक्कडरागो सुकोस पच्छाओ। वक्खेवतोण भोगा चरणं पि य उभयलोगहियं ॥१४॥ 1 एवमेव प्रकृतबुद्धौ स्थूलभद्रः प्रागेव कथितविस्तरवृत्तान्तो ज्ञातं विज्ञेयम् । स च उत्कटरागः 'सुकेस' त्ति सुको
यायां वेश्यायामभूत् । पश्चात् स नन्दराजामन्त्रितः सन् परिभावितवान् , यथा मन्त्रिपदाङ्गीकारे व्याक्षेपतो राजकार्य
व्याकुलतया न भोगा भविष्यन्ति । भोगार्थ च राज्याधिकारचिन्ता क्रियते । ततः 'चरणपि यत्ति चरणमेव चारित्रहमेव उभयलोकहितं वर्त्तते इति तदेव तेन कृतमिति ॥ १४०॥ ३णासेक सुंदरीणंद भाइरिसि भाणभक्ख निग्गमणं । मंदर वाणरि विज्जा अच्छर धम्मम्मि पडिवत्ती१४१ ।
नासिकं नामपुरं समथि दक्खिणदिसातिलयभूयं । विवड्डजणविलासं च लुत्तसयलालयाऽलोयं ॥१॥पाविय अमंददविणो मणुनतारुन्नओ तहिं आसि । नंदो नामेण वणी बहुमाणपयं पुरजणाण ॥२॥ सवंगसुंदरंगी नियलायण्णावगणियन्नजणा । नामेण सुंदरी तस्स आसि भज्जा पणयसज्जा ॥३॥ अन्नेवि संति नंदा तत्थाणंदियमणा जणाण परं। सो सुंदरीए संदाणिउप न खणं विणा तीए॥४॥ लहइ धिई लोगेणं पइट्ठियं तस्स सुंदरीनंदो । इय नामं विसयासेवणेण गच्छति तस्स दिणा ॥५॥ पुर्वपि य तव्भाया पबइओ सो सुणेइ परदेसे । जह सो सहोयरो सुंदरीए मे दरमणु
कारत्तो॥६॥ तो मेन जुत्तमेसो उवेक्खि साहिऊण नियगुरुणो । सो तस्स पाहुणत्तेण आगओ लद्धनिलओ य॥७॥ उ.प.म २०|| भिक्खाकाले पत्तो गिहम्मि पडिलाभिओ वहुविहेहिं । भोयणविहीहिं मुणिणावि पत्तयं तस्स हत्थम्मि ॥८॥ दिन्नं
SAHAS२ कर