________________
श्रीउपदेशपदे
चाणाक्य द्वारम्
॥११४॥
॥ १७० ॥ सुहभावणापहाणो पहाणपरमेट्ठिमंतसरणपरो । अचलिय समाहिचित्तो परासुभावं समणुपत्तो ॥ १७१॥ ! उववन्नो सुरलोए भासुरवोंदी महिड्डिओ देवो । सो पुण सुबंधुसचिवो तम्मरणाणंदिओ संतो॥ १७२ ॥ अवसरपत्थिय
पत्थिवविदिन्नचाणक्कमंदिरम्मि गओ । पेच्छइ गंधोवरयं घट्ठियनिविडुब्भडकवाडं ॥ १७३ ॥ इह सब मत्थसारं लहिहंति कवाडविहडणं काउं । निच्छूढा मंजूसा ता जावग्याइया वासा ॥१७४॥ दिढे च भुजलिहियं तस्सत्थो वि य वियाणिओ सम्मं । तो पच्चयत्थमेको वासे अग्घाविओ पुरिसो ॥१७५ ॥ भुंजाविओ य विसए गओ य सो तक्खणेण पंचत्तं । एवं विसिट्ठवत्थुसु सेसेसुवि पच्चओ विहिओ ॥१७६॥ हा तेण मएण वि मारिओ म्हि इइ परम दुक्खसंतत्तो। जीयत्थी 2 स वराओ सुमुणी इव ठाउमारद्धो ॥ १७७ ॥ चाणकस्स इमा इह बुद्धी परिणामिया जओ पत्तो। तं तं सो मणवंछि-18
यमणसणपजंतमत्थंति ॥ १७८॥ ___अथ गाथाक्षरार्थः;-चाणाक्य इति द्वारपरामर्शः। तस्य च प्रथमतः कृतनन्दवरस्य वनगमनं सुवर्णाद्युत्पादनार्थमभूत् । ततो राजपात्रं अन्वेषमाणस्य 'मोरियचंद' त्ति मौर्यवंशोद्भवश्चन्द्रगुप्तनामा शिशुहस्तगतो बभूव । ततोऽपि आहिंडमानेन 'थेर' त्ति स्थविरावचनालब्धोपदेशेन 'रोहणए'त्ति रोहणाख्ये नगे गत्वा सुवर्ण उत्पाद्य पर्वतकसाहाय्यात् पाटलिपुत्रे साधिते चन्द्रगुप्ते च राज्ये उपविष्टे सति उपचारेण प्रागुक्तेन अर्थग्रहणं कृतम् । नागरकेभ्यः सकाशात् 'धण' त्ति कोशवृद्धिलक्षणं धनं विहितम् । पर्यन्ते च संवरणं इंगिनीमरणलक्षणं विहितं पारणामिकी बुद्धिवलेनेति विज्ञेयम् ॥ १३९॥
॥११४॥