________________
राजपुत्रेण च तत् पेयामूल्यार्थ पायंकशतस्य दानं कृतम् । ततस्तदादार्यचेष्टितेन आक्षिप्तमनसा मन्त्रिनन्दनेन 'मणाला पउणो' इति मनाक् प्रगुणोऽहं जात इति भणित्वा सह एव गमनं कृतमिति ॥ १३८॥ चाणकेवणगमणं मोरियचंद तह थेरि रोहणया। उवयारत्थग्गहणं धणसंवरणं च विन्नेयं ॥ १३९ ॥|| | नामेण चणयगामो गामो पामरजणाणमभिरामो । नामेण चणी तत्थासि माहणो सावगो सो य ॥१॥ नीसेसपुरिसलक्खणवियाणगा सूरिणो घरे तस्स । कहवि विहारवसाओ ठिया सुओ तत्थ संजाओ॥२॥ उग्गयदाढो समयम्मि| पाडिओ सो गुरूण चलणेसु । तेहिं च अणाभोगाओ भासियं जह इमो राया ॥३॥ होही तं सोऊणं जणओ मा
दुग्गई इमो जाउ । घट्ठा दंता तस्स सयमेव कहियं च सूरीण ॥४॥ होयचं जेण जहा तं तस्स तहा इहं हवइ सबं । ४ाइय चित्ते परिभाविय वितरिओ तहावि निवो ॥५॥ होही भणिओ मुणिनायगेण चणिपुत्तभावओ तस्स । चाणको ही इय नामं सवत्थ पसिद्धिमारूढं ॥ ६॥ सुपसत्थलक्खणधरो कमेण सो वडिउं समाढत्तो । उम्मुक्कवालभावेण तेण विजाण ठाणाणि ॥ ७॥ पढियाणि सावगत्तं सो पडिवन्नो भवाओ निधिन्नो । अणुरूवा अइभदयमाहणवंसुग्गया तेण 11८॥ परिणीया एगा कन्नगा य संतुहमाणसो धणियं । चिटुइ निदरसावज्जकज्जपरिवजणुज्जुत्तो॥९॥ अह अन्नया कयाइ सा भज्जा तस्स उच्छववसेण । माइगिहम्मि अइगया अइवहुकालाओ पणयपरा ॥१०॥ अन्नाओ भगिणीओ समागयाओ परं समिद्धेसु । परिणीयाउ कुलेसुं पोढालंकारसाराओ॥११॥ हरइ परिहीणविहवस्स नूर्ण नियपणइणीवि अप्पाणं । सघंगमसंपुन्नस्स घडइ किं जामिणी ससिणो॥ १२॥ इय वयणमण्णुसरंतेण तेण सवेण परियणेण इमा । निद्धणपइ
उ.प.म.१९