________________
श्रीउपदे- शपदे
॥१०८॥
53084USSSSSSSSSS
कसयमिमं तुज्झ । मडयं च मज्झ जायं दोण्हपि कयत्थया जाया ॥८॥ मंतिसुएणं विनायवइयरेणं इमं मणे धरि ।
अमात्यपिच्छामि सत्तसारेण किंव किवणेण गहियमिणं ॥९॥ जइ किविणभावओ तो न रजमेयस्स होज नियमेण । इय :
पुत्रवा० विहियकप्पणेणं पभायसमयम्मि सो भणिओ॥१०॥ वच्च तुम कुमर ममं सूलंसूलाइरेगवियणकरं। उप्पन्नमत्थिन सहो गंतुं ठाणाओ एयाओ॥११॥ भणियं कुमरेण न सबहेब जुत्तं विहेउमेयं मे। एगागिण विदेसे जं तुममुज्झित्तु गमणंति ॥१२॥ किं पुण मा जाणेज्जा कोइ निवसंतमेगठाणे मं । अइदुक्करपि तुह मोयणेण गमणं पगयमिहि ॥१३॥ तत्तो गामे पविसिय कुलपुत्तघरं समप्पिओ सो य । पायंकसयं पिज्जामोल्लं विस्साणियं तस्स ॥१४॥ मंतिसुयस्स उवगयं सोडीरत्ताओ गहियमिणमिमिणा । नो किविणभावओ तयणु तक्खणा तेण भणियमिणं ॥१५॥ उवसंतं मे सूलं सहेव गच्छामि तो गया दोवि । पत्तो कुमरो रज कमेण भोगे य मंतिसुओ॥१६॥ एसा पगया बुद्धी जं तेण परिच्छिएण रायसुओ। अणुवत्तिओ महंता लद्धा भोगा य कालेण ॥१७॥ इति ॥
अथ गाथाक्षरार्थ:-तथा च अमात्यपुत्र इति अमात्यपुत्रश्च ज्ञातम् । कथमित्याह-कुमारि'त्ति कुमारेण ॐ राज्याहराजपुत्रेण सह देशान्तरं प्रतिपन्नः। तयोश्च तत्र विचरतोः 'णेमित्ति'त्ति नैमित्तिक एकः शिवारुतादिविज्ञाता मिलितः रात्रौ च क्वचिदु देवकुले शयितानां तेषां 'सिव'त्ति शिवारटितमभूत् । तस्य च नैमित्तिकेन फले निरूपिते संवादिते च पुनरपि शिवारटिते जाते नैमित्तिकेनोक्तम्-'अलीक'त्ति । अलीकेयम् । मन्त्रीपुत्रेण "खुट्टेयर'त्ति क्षुद्रः म॥१०८॥ कृपणः इतरो वा अक्षुद्र एष राजपुत्र इति परीक्षाकर्तुमारब्धा । ततो मन्त्रिपुत्रो मायया ग्लानो वृत्तः। 'दाणे'त्ति