________________
SCSCESS
अथ गाधाक्षरार्थ:-क्षमक'इति द्वारपरामर्शः। तस्य 'मंडुक्कि'त्ति मण्डुकी लघ्वी दर्दुरिका पादतले लग्ना, मृता च। मन्ध्यावश्यककाले संप्रेरितः सन् क्षुल्लकेन स्तम्भे प्रतीतरूपे आपत्य मृतः। 'विराहियाहित्ति विराधितश्रामण्यानां अहीनां कुले जातः । 'निसि'त्ति स च रात्रिसंचारी जातः।अन्यदा च राजसुतमरणे जाते सति राज्ञा भणितं शीर्षे सर्पसम्बन्धिनि समप्पिते सति रूपकं दीनारलक्षणं ददामि। ततः सपखेटकेन रात्रिसंचरणाकृता रेखा उपलभ्य औपधिवलेन दिलाद आक्रष्टं आरब्धोऽसौ। तेन दृष्टिविपेण दयालुना सता पुच्छे निष्काशिते छिद्यमाने च मृतोऽसौ। 'सुय'त्ति तस्यैव राज्ञः सुतो जातः । दीक्षा च क्रमेण लब्धा । 'चउक्खमग'त्ति चतुर्णी क्षमकाणां वक्तव्यता भणनीया ॥ इति ॥ १३७ ॥ तहा य अमच्चपुत्ते कुमारणेमित्ति सिव अलीगत्ति। खुड्डतरे परिच्छा गिलाणदाणे मणापउणो ॥१३॥
किल कोइ मंतिपुत्तो कप्पडियागाररायपुत्तेण । सममाहिंडइ देसंतराई वहु चोजभरियाई॥१॥ कत्थइ समयम्मि सिवारुगाईसम्भावजाणओघडीओ।नेमित्तिओनरोतेसिमह निसाए पसुत्ता ते॥२॥एगाए देवकुलियाए ताव सद्देण अइमहल्लेण। भाकी लग्गा रडिउमहकुमरेण सो पुट्ठो ॥३॥ उवउत्तेणं नेमित्तिएणं भणियं जहा नईतित्थे । एयम्मि सलिलपूराणीयं चिट्ठइ मडगमेगं ॥ ४ ॥ एयरस कडीदेसे पायंकाणं सयं गयविसाओ। गिण्हाहि कुमर ! न मए कडेवरं मुद्दियं घेत्तुं ॥५॥ सकिजइ एवमिमा भासइ कुमरस्स कोउयं जायं । ते वंचित्ता एगाणिओ गओ तं तहा जायं ॥ ६॥ घेत्तुं पार्यकसयं पुणो गओ सा तहा पुणो रडइ। पुट्ठो पुणोवि भणियं चप्फलिगा केवलं लवइ ॥ ७॥ कहमेसा इयरूवा भणइ पायं
१ क. वफलिंगा।
59994%%%%4564599%
4
-