________________
श्रीउपदेशपदे
॥ १०५ ॥
अहमासि तत्थ न य सा तओवि सो दुम्मणो घणं जाओ । अइकलुसपरिणईओ एयंपि वयं मए भग्गं ॥ ८ ॥ आयाररयाण वहुस्सुयाण सुगुरूण पायमूलम्मि । आलोइयपडिकंतो भणिओ गुरुणा तहा एयं ॥ ९ ॥ दूरेण दंसणं वज्जणिजमणवज्जयं महंतेण । तीए तुमए जहा रोहिया विघाया पहरणाण ॥ १० ॥ तहविहकुपओगवसा पुणरुग्घाडं लहंति तह चैव । जक्कारणो हु दोसो तद्दिट्ठीए स उच्छलइ ॥ ११ ॥ सो पुणरवि कयविरई भजाए पगयवुद्धिजोएण । असुभई मरतो धरिओ नीओ य सुगईए ॥ १२ ॥ इति ॥
अथ गाथाक्षरार्थः; - श्रावक इति द्वारपरामर्शः । तस्य च 'वयंसिरागे' इति वयस्यायां भार्यासत्कायां रागः संपन्नः । तदनुरागोद्रेकदुर्बलदेहं तं दृष्ट्वा शंका संजाता भार्याया पतिरमणगोचरा । पश्चाच्च तया 'णेवत्थ' त्ति वयस्या नेपथ्यं गृहीत्वा तस्य संतोषः संपादितः । तदनु 'चिन्ह'त्ति चिह्नसारे अहो दुष्कृतं कृतं एवंलक्षणे संवेगे परिशुद्धे सत्यरूपे जाते सति तत्कथना यथावस्थितकथना भार्यया कृता तस्य, यथा अहमेवासौ न अन्या काचित् । तथापि भावदोषात् परकलत्रासेवकोऽहं संजात इति विकटनं गुरुसमीपे कथनं कृतमस्यापराधस्य । गुरुणा अपि भणितोऽसौ यथा अदर्शनं साम्प्रतं तस्यास्त्वया कर्त्तव्यम् | 'परिण्णा' इति परदारप्रत्याख्यानं च असौ पुनरपि कारित इति ॥ १३५ ॥
तह यामच्चे राया देवीवसणम्मि सग्गपडियरणा । धुत्ते दाणं पेसण जलणे मुहरम्मि य विभासा ॥३६॥ नगरम् सुप्पट्ठे राया सिरिसंगओ महं आसि । देवी मणदइया नाम तस्स नियजीयसवसं ॥ १ ॥ पंचपयारे सारे विसए विस्संभसंभवे भयओ । तीए समं नरवइणो-वोलीणो अइबहू कालो ॥ २ ॥ अह अन्नया कयाइ विजाईणं
श्रावक
अमात्य
द्वा०
॥ १०५ ॥