________________
BAKERACTICOACEBOOK
यनिस्सारदाराणिव दीहराणि ॥ ४४ ॥ अट्टाइएहिं दियहेहिं धीमं सम्म समाराहिय उत्तिमहं । सुरालयं सो सहसारनाम पत्तो सुचारित्तधणा महप्पा ॥ ४५ ॥ इति ॥ ॥ अथ गाथाक्षरार्थ:-'धनदत्त' इति द्वारपरामर्शः। तत्र च धनदत्तश्रेष्ठिनः सुसुमाभिधाना स्त्री इति कन्यारूपा।तस्याः 'चिलाइ'त्ति चिलातीपुत्रेण रागेतद्गोचरे जाते सति । 'धाडिगहणंतु'त्ति धाट्या प्रतीतरूपया ग्रहणमादानं कृतम् । तुशब्दः पूरणार्थः। नयने स्वपलिप्रापणे तेन तस्याः प्रारब्धे सति 'लग्गण'त्ति श्रेष्ठिना सपुत्रेण पृष्ठतो लगनं कृतम् । नेतुमपारयता च तेन 'मारण'त्ति मारणं कृतं तस्याः। ततो व्यसने वुभुक्षालक्षणे संपन्ने तद्भक्षणात् सुसुमाभक्षणालब्धजीवितानां | तेषां चरणं कालेन चारित्रं सम्पन्न मिति ॥ १३४॥ सावय वयंसिरागे संका णेवत्थ चिण्ह संवेगे। परिसुद्धे तकहणं वियडणमदंसण परिण्णा॥ १३५॥ । कत्यइ नयरे कस्सवि परभज्जारमणविरमणमणस्स । घरवासाओ चारगगेहा इव भीरुभावस्स ॥१॥ सहस्स कहिंचि उदारभूसणा विहियपवरनेवत्था । भज्जावयंसिया लोयणाण विसए गया तत्तो ॥२॥रागो विसवेगो इव जाओ अचि| गिच्छणेण तस्स तणू । लंघणखीणव खणा संपत्ता निरभिरामत्ति ॥३॥ भजाए पुच्छिओ सो किमकंडे दुबलत्तमेयं ते। अइनिबंधम्मि कए कहियं तीए य पडिभणियं ॥४॥ अइतुच्छमिणं कजं किं खिज्जसि तह करेमि मणसिद्धी । जह| मपजइ संज्झासमए नेवस्थमेईए॥५॥ आभरणाणि य घेत्तुं सेजागेहतमंधयारम्मि । सा संठिया पविठ्ठो य सो तहा छिन्नवंछस्स ॥ ६॥ पच्छायावपरद्धस्स तस्स धी मे विणद्वसीलस्स । कहियं तीए रइकालविहियचेट्ठासरणपुचं ॥७॥