________________
धनदत्त
शपदे
श्रीउपदे
जाहे न किंपि काउं तीरंति पियाए कजकुसलेण । भणिया एसा धूया सयमेव गयाउया जाया॥३०॥ ता एयपिसियपरिझुंजणेण पाणाण धारणं कुणह। सबेसिं अणुमएणं अरणीओ पाडिओ अग्गी ॥ ३१॥ पकंच तम्मि पिसियं खंइयं
पत्ता नियं पुरं तत्तो। सुगुरुसमीवे संपत्तबोहिया सुगइमणुपत्ता॥ ३२॥पत्तम्मि पाणवसणे धणदत्तो पगयबुद्धिसिद्धीए। ॥१०४॥
नित्थरिओ विहुराओ ताओ चरणं व अणुपत्तो॥३३॥ अह अडवीए मज्झे चिलाइपुत्तेण परिभंतेण दळूण साहुमेगं उस्सग्गठियं महासत्तं ॥३४॥ जंपियमहो महामुणि! संखेवेणं कहेसु मम धम्म । इहरा तुज्झवि सीसं फलं व असिणा लुणिस्सामि
॥ ३५ ॥ मुणिणा उ निभएणवि उवयारं से मुणित्तु भणियमिणं । उवसमविवेयसंवरपयत्तियं धम्मसवस्सं ॥३६॥ 8 घेत्तुं च इमं सम्मं एगंते सो विचिंतिउं लग्गो। उवसमसदत्थो हवइ सबकोहाइचागम्मि ॥ ३७॥ सो कुद्धस्स कहं मे ता है कोहाई मए य परिचत्ता।परिहारे धणसयणाण होइ णूणं विवेगोवि ॥३८॥ ता किं खग्गेणं मे किं वा सीसेण मज्झ इत्ताहे।
इंदियमणसंवरणेण संवरो निच्छियं घडइ ॥३९॥ता तंपि अहं काहं इय चिंतंतो वि मुक्कअसिसीसो । नासग्गनिहियदिट्ठी निरुद्धमणकायवावारो॥४०॥ परिभावितो पुणरुत्तमेव एयाणि तिन्निवि पयाणि । काउस्सग्गेण ठिओ सुनिच्चलो द कंचणगिरिव ॥४१॥ अह रुहिरगंधलुद्धाहिं कुलिसतिक्खग्गचंडतुंडाहिं । मूइंगलियाहिं लहुं सवत्तो भोत्तुमारद्धो
॥४२॥ अविय ॥ आपायसीसं सयलंपि देहं मुइंगलियाहिं विभक्खिऊणं । विणिम्मियं चालणियासमाणं तहावि झाणाओ न कंपिओ सो॥४३॥ पयंडतुंडाहिं पिपीलियाहिं खद्धे सरीरम्मि मुणिस्स तस्स । छिड्डाई रेहति समत्थपा
SI DESHISHIGASMOS
॥१०४