________________
वि अच्चंतनिरुद्धसबजोगस्स । मणवंच्छियत्थसिद्धी जाया णिवाणलाभेण ॥ ३३ ॥ एवं च तीए सुविणे नरए सग्गे य| दरिसयंतीए । देवीए देवभावं गयाए परिणामिया बुद्धी॥ ३४ ॥ इति ॥
अथ गाथाक्षरार्थ:-'देवी'च इति द्वारपरामर्शः। सा च पुष्पवत्यभिधाना। तत्र च 'पुप्फचूला जुवलग'त्ति पुष्पवती देवी युगलकं पुष्पचूलः, पुप्फचूला च इति अभिधानं अपत्ययुगं प्रसूता। तयोश्च परस्परसंजातनीवाहयोः पप्पचलाभर्तृविषये 'रागम्मित्ति दृष्टे रागे सति मात्रा देवीभूतया 'नरयसुरसुमिणे' इति नरकाः सुरविमानानि च तत्प्रतिबोधनार्थ स्वमे प्रदर्शितानि । 'पुच्छा अण्णियवोही' इति ततः पृच्छा तेषां अनिकापुत्राचार्यान्ते कृता । बोधिश्च लब्धःप्रवजितायाश्च तस्याः 'केवल'त्ति केवलज्ञानमुत्पन्नम् 'भत्तम्मि'त्ति केवलबलेन च भक्ते आनीयमाने लब्धस्वरूपेण मरिणा तन्निषेधे कृते 'सिज्झणया' इति गङ्गामुत्तरतः सूरेः सिद्धिः सम्पन्नेति ॥ १३१॥
उदिओदय सिरिकंता परिवाइय अण्णराय उवरोहे ।जणमणुकंपा देवे साहरणं णियगनयरीए ॥१३२॥ 31 सिरिउमभसामिकेवललच्छीलाभुच्छलंतमाहप्पे । सयलपुराण सुराले पुरम्मि सिरिपुरिमतालम्मि ॥१॥ उदिओ
दयाभिहाणो निच्चं उदिओदओ निवसिरीए । राया अहेसि जियरायदेवपयपउमपणयपरो ॥२॥ देवी सिरिकता समु
वसंतमिच्छत्तमोहविसमवसा। जिणसासणविहियायारसेवणासन्नकयकुसला ॥३॥ कइयाइ तीए अंतेउरम्मि परिवा3/इया नियं धम्मं । नस्थियवायसरूवं पवंचओ कहिउमाढत्ता ॥ ४ ॥ पारगयवयणकुसलाए तीए सा निजिया सहेऊहिं ।
तक्सणमेव विलक्खा जाया दासीहिं हसिया य ॥५॥ निन्बूढा य पएसा तत्तो गाढं पओसमावन्ना । वाणारसीपुरीए