________________
श्रीउपदेशपदे
उदितोदयद्वा०
॥१०२॥
गया कयं तत्थ पडिबिंवं ॥ ६॥ चित्तमयं देवीए सिरिकताए पयंसियं रन्नो। धम्मरुइस्स तन्नगरसामिणो सो य अणुरत्तो॥७॥ उदिओदयस्त दूयं पेसइ अवमाणिऊण सो तेण । निम्बूढो, अवमाणं माणं च मणम्मि अवमाणो ॥८॥ रोहेइ पुरिमतालं धम्मरुई परमधम्मरुइसारो । जायं निस्संचारं राया उदिओदओ ताहे ॥९॥ अणुकंपाणुगयमणो* चिंतेइ अलाहि सिन्नमरणेण । महया इमेण विहिओ उववासो बंभचेरं च ॥ १०॥ पुवाराहियवेसमणनामदेवेण सव्व-5 बलकलिओ। धम्मरुई सारहिओ नीओ वाणारसी पुरीण ॥ ११॥ परिणामियबुद्ध एयं उदिओदयस्स विन्नेयं । अविहियपरोवरोहं अप्पा जं रक्खिओ तेण ॥ १२ ॥ इति ॥
अथ गाथाक्षरार्थ:-उदितोदयो नाम राजा । श्रीकान्ता तद् भार्या । 'परिवाइय'त्ति तया च परिव्राजिका स्वधर्म आचक्षाणा खलीकृता । तया च 'अण्णराय'त्ति अन्यस्य धर्मरूचिनाम्नो राज्ञोऽनुरागगोचरं सा आनीता। तेन च सवलवाहनेन उपरोधे पुरिमतालनगरस्य कृते 'जणमणुकंपत्ति उदितोदयस्य जन प्रति अनुकम्पा संवृत्ता। ततो देवे वैश्रमणसंज्ञे विषयभूते प्रणिधानं कृतम् । तेन च तदीप्सितमभिलषता धर्मरुचेः 'साहरणं'त्ति संहरणं उपसंहारः कृतो निजकनगर्यामिति ॥ १३२॥ साहू य णंदिसेणे ओहाणाभिमुह रायगिहवीरे । तस्संतेउरपासणसंवेगा निच्चलं चरणं ॥ १३३ ॥
सेणियनिवस्स पुत्तो आणंदियसयलमेइणीवलओ। नामेण नंदिसेणो अहेसि सियकिरणसरिसजसो॥१॥सो वीयरायउवलद्धसुद्धधम्मो तणं व मोत्तूण । पुरमंतेउरमइरम्मरूवमुवहसियसुरसोहो ॥२॥ निक्खतो खंताईण भायणं सो
॥१०२॥