________________
डाधी पवयणमालिन्नमेयमवणेज कहमिहिं । तो भणइ सच्चवयणोऽवरुद्धसुरखयरमणुयमाहप्पो ॥ ३१॥ जा मे एसो
गम्भोता निग्गच्छेउ जोणीए । अह न मए तो पुढे भिंदिय निग्गओ ओत्ति ॥ ३२॥ इय भणिए फालियपोम्मि Pापडिओ गम्भो तीए दुहज्जाए। मत्तस्स मरंतस्स य सम्भावा जेण पायडा होति ॥ ३३॥ धिज्जाइएहिं काराविय त्ति
भणिओ मया ज्झत्ति । जाओ सारयससहरकरनियरसरिच्छउ पवयणस्स ॥ ३४॥ धन्नो महप्पभाषो जमेरिसा साहणो
जत्थ । इय एसा परिणामियबुद्धीजीए पभावियं तित्थं ॥ ३५ ॥ अहंवा नियघचरियं परिभाविय जीए पबइओ॥ इति ॥ | अथ गाथाक्षरार्थः,-श्रेष्ठीति द्वारपरामर्शः। तस्य च श्रेष्ठिनो व्यवहारहेतोः 'पवासो'त्ति प्रवासो देशान्तरगमनलक्षणो जातः। पश्चाच्च भजाधिज्जाइयसंगत्ति भायों वज्रा नामिका धिग्जातीयसङ्गेन विनष्टा । 'कुक्कुडगसाहसीसं'ति कुकुटस्य सम्बन्धिशीर्ष कदाचिद् गृहागतेन साधुना राज्यफलभक्षणं विनिर्दिष्टम् । उक्तवृत्तान्तेन च । 'दारगचे
डीहर'त्ति दारकस्य चेच्या नगरान्तरे हरणं कृतम् । स च तत्र राजा जातः। 'समणमाजोणी' इति श्रेष्ठी च श्रमणः 13] सन् तत्रैव नगरे ययौ । ब्राह्मणैश्च प्रेरितया व्यक्षरया अवर्णवादे उत्थापिते तेनोकं यदि मत्तोऽन्येन अयं गर्भः |
समुत्पादितस्तदा मा योन्या निर्गच्छत्विति ॥ २९ ॥
कुमरे पुंडरि भाइत्थिराग पइमरणणासपवजा।खुड्डग क्खण दिक्खा भंगे गम गीय चउबोही॥ १३०॥ है। साकेयम्मि पुरवरे पुंडरिओ नाम भूवई तस्स । कंडरिओ लहुभाया जसभद्दा नाम से भजा ॥ १॥ अच्चतमणहरंगी
*ACHERSALGANGRATURE