________________
ISHISHISHE SAIS
तीसे कलकोइलकोमलाइ अइनिउणभणणकुसलाए । वाणीइ रंजियमणो जहद्वियं कहिउमाढत्तो॥ १६२॥ पंचाल सा |मिणो वंभराईणो सुयणु! भदत्तो हैं । पुत्तो कज्जवसाओ समागओ रणमज्झम्मि ॥ १६३॥ तययणाणंतरमेव हरिसमलिलेण पूरियच्छिपुडा । सधंगुग्गयरोमंचकंचुया सोमवयणाय ॥१६४॥ पडिया कमकमलेसुं तओ य सा तस्स रोविरं लग्गा । कारुण्णमहण्णवसण्णिभेण तेणुन्नयं काउं॥१६५ ॥ वयणसरोरुहमाभासिया य मा रुयसु कलुणरवगन्भं । कहसु जहाद्वियमाकंदणस्स जं कारणमिमस्स ॥ १६६॥ परिफुसियनयणसलिला सा भणइ कुमार ? हं तुहं चेव । चुलणीए देवीए सहोयरप्पुप्फचूलस्स ॥ १६७ ॥ नरवइणो धूया तुम्ह चेव दिन्ना पडिच्छमाणीए । मह वीवाहस्स दिणं जायं तिदिणा घरुज्जाणे ॥ १६८ ॥ पुलिणम्मि दीहियाए णाणाकीलाहि कीलमाणी ता। विज्जाहराहमेणं केणावि अहं समाणीया ॥ १६९ ॥ बंधुविरहग्गिडझंतमाणसा जाव एत्थ चिट्ठामि । ताव तुमं अवितक्कियहिरण्णवुट्ठीसमो सहसा ॥ १७० ॥ कत्तोवि आगओ मज्झ पुण्णजोगेण जीवियवासा । संपुन्ना तेण पुणो वुत्ता सो कत्थ मह सत्तू ? ॥ १७१॥ |जेण परिक्खेमि वलं तस्स अहं, भासियं तओ तीए । दिन्ना मे विजा संकरित्ति तेणं पढियसिद्धा ॥१७२ ॥ भणियं च तुझ एसा सुमरियमेत्ता भवित्तु परिवारो। साहियमाणं कजं काही पडिणीयरक्खं च ॥ १७३ ॥ साहिस्सइ य वइयरं । मम संतं, समरिया तए एसा । नामेण नट्टमत्तो विक्खाओ सोवि भुवणम्मि ॥ १७४॥ पुन्नेहिं समहियाए मम तेयं असहमाणओ संतो । विजासिद्धिनिमित्तं में मोत्तुमिमम्मि पासाए ॥ १७५ ॥ भगिणीण जाणणकए विजं जाणावणं च
कप्रदोयरस्स एव पुप्फचूलस्स।
T
OSESIJOS